SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ }%88% *8888888888888888488 4888888888888888888888888888 ततो विश्वविश्वद्रोहधुरंधरम् । अतिप्रचण्डदोर्दण्डशौण्डीर्यं विकटाकृतिम् ||१५|| निरीक्ष्य तादृशावस्थमप्यदीनाननद्युतिम् । चिन्तामेवं दधौ स्वान्ते, कलधौतयशा नृपः ॥ १६ ॥ युग्मम् ॥ अहो महोमयं कीदृग् गात्रं गोधामहीभुजः । अहो भुजोर्जितं ज्यायस्त्रिज| गजयलम्पटम् ||१७|| ततः कोशानृपादेशात्तेनैव प्राभृतीकृताम् । शाटिकां कञ्जलस्थानकञ्चुकाभ्यां विराजिताम् ॥१८॥ आनाय्य | सचिवो ज्यायान् नृपेषु सकलेष्वपि । कुतूहलेन पश्यत्सु, घूघुलं पर्यधापयत् ॥ १९ ॥ युग्मम् ॥ कण्ठपीठे हठाद्वद्धं, जयश्रीकेलिशालिनि । तस्य पीडाप्रदं ( वहं ) रेजे, तदञ्जनगृहं तदा ॥ २० ॥ मानभङ्गं तदालोक्य, लज्जासज्जाशयोऽधिकम् । मण्डलाधीश्वरो जिह्वां, | खण्डयित्वा द्विजैर्निजैः ||२१|| प्राणत्यागं तदा कृत्वा, यशः शेषोऽभवद् भुवि । आसीद्वर्धापनं राजधान्यां चौलुक्यभूभृतः ||२२|| आनीतं च धनं सर्व, यथास्थानं निवेश्य सः । आययौ बन्धुना साकं, स्ववेश्म समहं ततः ॥२३॥ अन्यदा मेदिनीपालः कृतज्ञो मण्डलेश्वरैः । नृपैः सञ्जातशोभायां सभायां बहुमानतः ||२४|| आहूय सचिवाधीशं तेजःपालं ससोदरम् । कृला प्रसादं पञ्चांगं, | हेमकोटिं समार्पयत् ||२५|| युग्मम् ॥ ततः कवीश्वरे राजा, सोमेश्वरद्विजोत्तमे । दृष्टिं संचारयामास तेजः पालगुणस्तुतौ ॥२६॥ ऊर्ध्वपाणिस्ततः सोऽपि, स्माह सोत्साहमानसः । सद्भूतसद्गुणोद्भूतां वस्तुपालानुजस्तुतिम् ||२७|| मार्गे कर्दमदुस्तरे जलभृते गर्ताशतैराकुले, खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृखोटितां तर्जिनीमीदृक्षे गहने विहाय धवलं वोढुं भरं कः क्षमः ||२८|| पृथ्वी न्यायवती कृता कृतिजनो वृद्धिं परां प्रापितश्चक्रे शक्रसमृद्धि वीरधवलक्षोणिभुजो मन्दि| रम् । संशोध्योत्कटकण्टकालिविकटं भूमण्डलं सर्वत - स्तेजःपालसुमन्त्रिणा निजविभोरेकान्तभक्तात्मना ||२९|| दुःस्थत्वेन प्रापितां कालिमानं, वक्त्रश्रेणि रेणुपुरोपमेन । मन्त्रीनेत्रप्रान्तपातैः प्रसन्नैस्तेजःपालः क्षालयत्याश्रितानाम् ||३०|| भूयाद् भूवलयस्य वीर
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy