________________
श्रीवस्तुपाल चरितम् ।
वतीयः
प्रस्तावः
॥३८॥
ध्याते सम्मेतभूधरे ॥९७॥ आरूढे पावकाद्रौ च, पूजिते चार्बुदाचले। भवकोटिकृतं पापं, क्षीयते शुचिचेतसः ॥९८॥ युग्मम् ।।
स एव गीयते लोकैः, पुण्यश्रीभाजनं जनः । आदौ तीर्थावतारं यः, कुर्यात्सद्भाववान् भुवि ॥९९॥ ये कारयन्ति जिनमन्दिरमाद* रेण, बिम्बानि तत्र विविधानि विधापयन्ति । सम्पूजयन्ति विधिना त्रिजगज्जयन्ति, ते पुण्यभाजनजना जनितप्रमोदाः॥४०॥
इति ध्यात्वा सुधीस्तत्र, जगत्पावित्र्यकारणम् । प्रासादं कारयामास, सर्वतोभद्रमार्हतम् ॥१॥ तस्मिन् कतिपयान्मासान् , स्थिता | स्थितिमतां गुरुः । स श्रीचौलुक्यभूपालशासनंदुष्टशासनैः ॥२॥ पल्लीपतिनरेन्द्राणामुन्निद्रप्रबलौजसाम् । शिरोवतंसतां नीत्वा, सम्पदा पाकशासनः ॥३॥ ततोऽनुमन्दिरश्रेणिभवद्भरिमहोत्सवम् । उत्तम्भितपताकाभिः,शृङ्गारितचतुष्पथम् ॥४॥ धवलकपुरं प्रापत् , प्रौढैः परिवृ?वृतः। पञ्जरस्थं गजारूढं, घूघुलं दर्शयन्नृणाम् ।।५। वाद्यमानमहातोद्यवाचालितदिगाननः। सम्मुखागतनिःशेषराजवर्गपुरस्कृतः॥६।। प्रीत्यादृतो गुरुस्नेहात्पूज्येन ज्येष्ठबन्धुना । गवाक्षारूढपूर्नारीनेत्राणामुत्सवप्रद (मुत्सवावहः) ॥७॥ षड्भिः कुलकम् ॥ तेजःपालो नमश्चक्रे, ज्येष्ठबन्धोः पदाम्बुजम् । तेनाप्यालिङ्गितो भ्राता, सस्नेहेन तदाधिकम् ॥८॥ वस्तुपालं पुरस्कृत्य, सत्कृत्यस्थितिकर्मठः । राजमन्दिरमासाद्य, सानन्दैः स्वजनैर्वृतः ॥९॥ श्रीवीरधवलाधीश, कौमुदीशमिवोदितम् । नक्षत्रैरिव भूपालैः, सदाचारैनिषेवितम् ॥१०॥ दुर्योधनोद्धताकारं, तादृशं घूघुलं नृपम् । मुक्ताफलहयश्रेणिस्वर्णकोव्यादिभिः समम् ॥११॥ पुरो निधाय पञ्चा|संस्पृष्टक्षोणिमण्डलः। आननाम समं सर्वसामन्तैरश्वराजभूः ॥१२॥ त्रिभिर्विशेषकम् । आलिलिङ्ग तमुत्थाय, चौलुक्यकुल | (सच्छायमुख)चन्द्रमाः । श्रीवीरधवलस्वामी, वर्षन् हर्षसुधारसम् ॥१३॥
चमत्कृतस्ततः श्रुखा, नृपतिस्तत्पराक्रमम् । प्रददौ तस्य सन्मानं, कवेर्वाचामगोचरम(वचःकोट्यापि दुर्वचम् ॥१४॥ गोध्राधिपं ।
॥३८॥