________________
पञ्चकम् । सर्वाङ्गधर्मसामग्रीकलितं व्यतनोदयम् ॥७९॥ इति दर्भावतीप्रशस्तौ । अथारुरोह मन्त्रीशः, पावकाख्यं गिरीश्वरम् । नरेवरवरश्रेणिसुम(वेणी)दामार्चितक्रमः ॥८॥ अनेकसिद्धगन्धर्वकिन्नरावलिसेवितम् । तटाकतटिनीकुण्डविटपिव्रजराजितम् ॥८॥ चारुभिश्वारुभिवृक्षः, शश्वत्फलविलासिभिः । कुर्वाणं गौरवं सर्वातिथिभ्यः प्रार्थनां विना ॥८२॥ त्रिभिर्विशेषकम् ।। स तस्यैरावतस्येव, सत्पादस्थितिशालिनः। आरूढः प्रौढिमान शीर्ष, ताविषेश्वरसन्निभः॥८३॥ सर्वतः सुमनःश्रेणिगीयमानगुणवजः। दलयन् दुर्दशा दानैर्मुक्तमानैर्मनीषिणाम् ॥८४॥ पश्यंस्तत्र गिरीन्द्रस्य, शोभासम्भारमद्भुतम् । अन्तःस्वान्तं तदा दध्यौ, धौरेयो धर्मधु ताम् ॥८५॥ त्रिभिर्विशेषकम् ॥ राजसन्मानमासाद्य, राजसं भावमात्मनः । यो विधूय विशेषेण, न धर्मे रमते हिते ॥८६॥ तस्यायतौ कृतघ्नस्य, कथं स्युः सुखसम्पदः । किमालोकमयो लोको, भास्वत्यस्तं गते भवेत् ।।८७॥ यतः-धर्मादधिगतैश्वर्यो, धर्ममेव निहन्ति यः। कथं शुभगतिर्भावी, स स्वामिद्रोहपातकी ॥८८॥ सम्प्राप्य प्रभुतां प्रौढां, विमलो विमलोदयः। मन्त्री सुत्रामजिद्धामा, श्रीमदादिजिने-aks शितुः ॥८९॥ निर्माय जगदानन्ददायकं चैत्यमुन्नतम् । अर्बुदभूधरं चक्रे, विमलो-धरोपमम् ॥१०॥ युग्मम् ।। प्रासादं जगदाह्लादं, प्रसादादम्बिकोद्भवात् । समुद्धृत्य नगोत्तुङ्ग, नेमिनः स्वामिनः पुनः॥९१॥ पुण्यात्मा पासलिमंत्री, चित्रपात्रीकृतामरः । व्यधादारासणक्षोणीधरं रैवतदैवतम् ॥९२॥ कुमारपालदेवेन, जगजीवातुसम्पदा । व्यधायि वसुधाधारस्तीर्थस्तारङ्गभूधरः ॥९३॥ चित्रकूटाचलः श्रीमान्निलदुर्गगिरीश्वरः। सुवर्णशिखरी पारकरः क्षोणिधरस्तथा ॥९४॥ त्रिभिर्विशेषकम् ॥
मयाप्ययं ततस्तीर्थ, भवाम्भोधितितीर्षया । विधातव्योऽर्हतश्चैत्यं, कारयिखा महीधरः ॥९५॥ यादृशस्तादृशस्तीर्थ, क्षमाधार| तया गिरिः। लोके ख्यातः पुनर्जेनवेश्मपूतः किमुच्यते ॥९६॥ यतः-श्रीरेवताचले दृष्टे, नते शत्रुञ्जये गिरौ । स्मृते बष्टापदे तीर्थे,
"