________________
REP-
4688948
| सिंहासनाभिधं भागिनेयं सिंहपराक्रमम् ॥४५॥ श्रीवीरधवलाधीशसौधाङ्गणकुटुम्बिनः । निर्माय परितः पल्लीनृपान् पापाशयांस्ततः॥ ॥४६॥ तस्मिन् प्रासादमुत्तुङ्गं, गजाश्वरचनाङ्कितम् । चतुर्विंशतितीर्थेशमन्दिरैः परितो वृतम् ॥४७॥ अजितस्वामिनः प्रौढबिम्बेन प्रकटप्रभम् । सोऽचीकरगिरीन्द्राम, जयस्तम्भमिवात्मनः॥४८॥ युग्मम् ॥
कतिचिदिवसांस्तत्र, स्थित्ला न्यायाभिवृद्धये । यथोचितं च सन्तोष्य, तन्निवासिप्रजाबजान् ॥४९॥ सेनानीरिव युक्तोऽथ, | सेनया स नयाम्बुधिः।आनन्दितचतुर्वर्णस्त्यागलीलायितैः स्वकैः(पथैः) ॥५०॥ चलन् क्रमात्समायासीवटपद्रामिधं पुरम् । पौरनरेश्वरप्रायैनिर्मितोरुमहोत्सवम् ॥५१॥ त्रिभिर्विशेषकम् ॥ प्राभृतं विदधे तस्मै, तत्रत्यो नृपतिर्नतः। नानारत्नमणिस्वर्णजात्यवाज्यादिवस्तुभिः ॥५२॥ तद्भक्तिरञ्जितस्वान्तः, सोऽपि तस्मै महीभुजे । प्रसादं विशदं चक्रे, स्नेहसम्भ्रमदर्शनात् ॥५३॥ दिनानि कतिचि| त्तत्र, तिष्ठस्तदनुरोधतः । उद्दधार धराधारधर्मार्थ पार्थवत्कृती ॥५४॥ श्रीमत्पार्श्वजिनेन्द्रस्य, मन्दिरं मन्दरोपम् । कारितं सम्प्रतिक्षो- Mas
णिपतिना प्राक्तनं जरत् ॥५५।। उत्कटाख्यपुरे तस्यासन्ने नाभिसुतार्हतः । तेनाकारि पुनः पुण्यं, धाम धर्माभिवृद्धये ॥५६।। असौ* वनाभिधे(असौ वनसर) ग्रामेऽभिरामं चैत्यमर्हतः । निर्माय निर्ममेऽतुल्यवात्सल्यं तन्निवासिनाम् ॥५७॥ जिनेन्द्रशासनाधारान् , | सदाचारान्मुनीश्वरान् । अभ्यर्च्य सचिवश्चक्रे, निजं जन्म फलेग्रहि ॥५८॥ सन्मानधनदानेन, सन्तोष्याहतसन्ततिम् । वात्सल्य विदधे भक्क्या, स पुनर्गुणशालिनाम् ।।५९॥ सीदतो धर्मकृत्येषु, दृढीकृत्य शरीरिणः । मत्रीशो ज्ञापयामास, स्वस्यासन्नशिवोदयम्॥
६०॥ यतः-कपायशैथिल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नकार्ये दृढताज़पूजनं, गुणादृति विजिनखलक्षणम् ।। ॥६१॥ अथ दर्भावतीं प्रापद्विदर्भामिव ऋद्धिभिः । मण्डितो मण्डलाधीशैरश्वराजात्मजः पुरीम् ॥६२॥ पल्लीपतिनृपातङ्कशङ्काशक
*898*
**489-*-*
॥६१॥ अथ दर्भामुदाचित्तता, कृतकृत्येषु, दृढीकृत्य की