SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः। श्रीवस्तपाल सोऽयं करः स्फुरद्वैरिजयश्रीकेलिमन्दिरम् । परं खादृग्वणिक्कीटवधाय खलु लजते ॥२६॥ मृगेणेव मृगेन्द्रस्य, द्विकेनेव गरुत्मतः । बया चरितम् । (ऽमा)हो मे रणक्रीडा, न कीत्यै न जयश्रिये ॥२७॥ द्वन्द्वयुद्धं ततो जज्ञे, तयोः कोपकरालयोः । सुरासुरदुरालोकं, किरातार्जुनयोरिख २८॥ वीरा अन्योन्यमाहूय,परेऽपि प्रकटौजसः। स्वामिकार्योत्सुकाश्चक्रुर्यथायोगं तदा रणम् ।।२९॥ अथ दिव्यवल्लोलासाल्लीलया मत्रि॥३६॥ | पुङ्गवः । अपातयत्क्षणादेव, तमश्वाद्विश्वकण्टकम् ॥३०॥ तादृग्वीररसावेगरसपूरितमानसः । पपात तत्क्षणं तस्योपरि मन्त्री महाभुजः॥ R॥३१॥ भुजोपपीडमापीड्य, तं ततः पापपूरितम् । क्रौञ्चबन्धं बबन्धासौ, जवेन सचिवाग्रणीः ॥३२॥ तं पश्यत्सु भयभ्रान्तसुभटेष्व | खिलेष्वपि । शार्दूलमिव चिक्षेप, जीवन्तं काष्ठपञ्जरे ॥३३॥ निःस्वाननिःस्वनै रौ ब्रह्माण्डोदरपूरकैः । दिग्दन्तिनामपि त्रासं, रचयन् | | सचिवेश्वरः ॥३४॥ ततो भापयमानो द्राग, दुराचारनराधिपान् । स्कन्धावारपदं प्रापत् , पाणौ कृखा(कृत्य) जयश्रियम् ॥३५॥ युग्मम् ॥ ततो जिनेन्द्रमभ्यर्च्य,प्रकारैरष्टभिः शुभैः। प्रममार्ज रजःपुञ्जमयमाजिभवं निजम् ॥३६॥ स्थामोत्कटैर्भटप्रष्टै, रक्ष्यमाणं ततोऽभितः। कर्मग्रन्थिमिवाभेद्य, गोध्रादुर्ग सुदुर्गमम् ।।३७॥ मत्री प्रचण्डदोर्दण्डैरन्वितो मण्डलेश्वरैः। अपूर्वकरणोद्युक्तः, खण्डयामास खण्डशः॥३८॥ प्रविश्य भूधवावासं, निवासमिव सम्पदाम् । धीसखः प्रमदोत्कर्षाद्भवजयजयारवम् ॥३९॥ तत्रत्याः प्रकृतीः सर्वा, विशेषेण महाजनम् । प्रीणयन् प्रीणितप्राणिगण आश्वासदानतः ॥४०॥ अष्टादश सुवर्णानां कोटीमौक्तिकसङ्ग्रहम् (मूटकम् )। चखार्यश्वसहस्राणि,दिव्यशस्वाणि भूरिशः॥४१नैकानि दिव्यवस्तूनि,शतानि दश वर्मणाम् । हैम सिंहासनं तुङ्ग हैमपर्वतसन्निभम् ॥४२॥ | आन्दोलनमहाखट्वां, पाञ्चालीलीलया ताम् । रत्नादर्शस्फुरच्चन्द्रकान्तकान्तां जगत्प्रियाम् ॥४३॥ सूर्यकान्तमयीं स्थाली, स्थगी माणिक्यनिर्मिताम् । जग्राह विग्रहारूढफलं गोधेशवेश्मनः ॥४४॥ षड्भिः कुलकम् ॥ सोऽतिष्ठिपत्पदे तस्य, नरेन्द्रस्य नयोदधिम् ।। ॥३६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy