SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ त्रिभिर्विशे माम्बकां च सुरीश्वरीम् ॥२ खांसयोरुपरि स्थितौ ॥१२ | तमाः ।।६।। तस्माद्वयं तथा कुर्मः, साम्प्रतोचितमादृताः। यथा जगजयी ज्यायान् , गुर्जरेन्द्रो न लजते ॥७॥ धर्मादेव जयः पुंसां, धर्मादेव गुरुः स्मृतः । इत्यालोच्य स्वयं चित्ते, तदानीं सचिवेश्वरः॥८॥ भक्तामरमहास्तोत्रवृत्तयुग्मं गुरूदितम् । द्विषवृन्दजयश्रीणां, | वशीकरणकार्मणम् ॥९॥ अश्वाधिरूढ एवान्तर्मानसं स्मृतवान् क्षणम् । आपद्यालम्बनं जन्तोर्यद्देवस्तुतिसंस्मृतिः ॥१०॥ त्रिभिर्विशेKaal षकम् ॥ तदनु ध्यानमाहात्म्याकृष्टौ सन्तुष्टमानसौ। कपर्दिनं महायक्षमम्बिकां च सुरीश्वरीम् ॥११॥ तेजःपुञ्जपराभूतादित्यमण्डल| दीधितीम् । ददशैष तदाध्यक्षौ, खांसयोरुपरि स्थितौ ॥१२॥ युग्मम् । विजयं स्वस्थ निश्चित्य, तदालोकात् प्रमोदवान् । संवद्धिता हवोत्साहैः, संयुतो नृपसूनुभिः ॥१३॥ घूघुलेन समं राज्ञा, वस्तुपालानुजः खयम् । अकार्षीद्रोषणो भीष्मं, सङ्ग्रामं सुभटाग्रणीः ॥ ||१४|| प्रसरन्नथ मन्त्रीशः, शत्रुसैन्यमहोदधौ । और्वानल इव द्वेषिमण्डलं समशोषयत् ॥१५॥ गोधेश्वरं समासाद्य, वीरश्रेणिशिरो मणिम् । उद्दाममहसा दीप्तं, मुमुदेऽसौ महोद्यमी ॥१६॥ धराधारक्षमां पश्यन्नाकृति तस्य भूभृतः । दम्भोलेरपि दुर्भेदां, विस्मितोऽसौ ||* to व्यचिन्तयत् ॥१७|| अहो कान्तिरहो रूपं, कटरे भुजसौष्ठवम् । कीदृग्गोधेशितुः सत्त्वशालिता दृश्यतेऽधुना ॥१८॥ भावन्तं तेज-8 सालोक्य, तेजःपालं तमोऽपहम् । दिदीपे घूघुलः श्रीमानकोंपल इवाधिकम् ॥१९॥ मण्डलेशमथावादीददीनवदनद्युतिः। घनवनिभर गर्जन्नश्वराजात्मजस्तदा ॥२०॥ दुराचारनराधार, सदा दुष्कर्मकारक(धराभारकरस्थिते)। राजन् गौर्जरराजाय, चौलुक्यकुलभास्वते ॥२१॥ येनाञ्जनगृहादीनां, प्राभृतं विदधे बया। अनात्मज्ञ निजं तं मे, करं दर्शय सबरम् ॥२२॥ घूघुलोऽपि तदाकर्ण्य, | कर्णाग्रेडकरं वचः । वभाषे रोपवानेवं, करीषाग्निरिव ज्वलन् ॥२३॥रे रे शिष्टजनद्विष्ट, कूटबुद्धिबलोत्कट । मत्रिब्रुव(वणिग्ब्रुव) सदा | | लंचामिषग्रह(गृद्धि) कलङ्कित ॥२४॥ आः पाप प्राक्तनावस्था, निजां किं विसरबसि । अवजानन्नृपानेवं,निश्चितं न भविष्यसि ॥२५॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy