SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । ॥३५॥ K9%84888888888832 248333 आनिन्युर्मन्युनाक्रान्तं मत्रिसङ्केतितां भुवम् ॥ ८८ ॥ स्वसीमातिक्रमं सोऽपि, रणरङ्गतरङ्गितः । न विवेद महावीरो, वेदस्यार्थमिव | द्विजः ||८९ || प्रादुरासीदथाकस्माद्भास्वानिव सुदुस्सहः । तेजःपालः क्षमापालैरभितः परिवारितः ॥ ९० ॥ गोधाक्षितिपतिर्वीक्ष्य, | तत्सैन्यं सर्वतः स्फुरत् । छद्येदं मत्रिणो नूनमिति निश्चितवान् हृदि ॥ ९१ ॥ तथापि धीरतां वीरः कृत्खा योद्धुं मदोद्धतान् । स्वभटान् | प्रेरयामास, समं मंत्रिबलेन सः ॥९२॥ अभियोगमसौ पुष्णन्, विशेषादधिकं स्वयम् । ततः प्रहर्तुमारेभे, महसा दुस्सहोऽग्निवत् ।। सेनापि मन्त्रिराजस्य, डढौके योद्धुमुत्कटा । जगत्प्रलयसंसूची, रणारम्भस्ततोऽभवत् ॥९४॥ नाराचैर्दुर्दिनं घोरं, घूघुलेन घनाध्वनि । कुर्वतापि द्विषद्वन्दे, तापश्चक्रे महान हो || ९५ ॥ भग्नं मत्रिवलं तेन, भानुनेव तमोऽखिलम् । पलायिष्ट क्षणादेव, कान्दि| शीकमितस्ततः ||१६|| तेजःपालस्तदा मन्त्री, निर्भीर्वीरवराग्रणीः । धीरो मेरुरिव स्थिता, भीमे सङ्ग्रामसागरे ॥ ९७॥ शुद्धवंशसमुद्भूतान् भूभुजो भुजशालिनः । तटस्थानित्यभाषिष्ट, लज्जादाक्षिण्यधारिणः ||९८ ॥ युग्मम् ।। वृत्रासुर इव क्रूरः, पूरः साहससम्पदाम् । अयमस्ति ततोऽस्माकं सैन्यं नूनमनीनशत् (सुरसेनामिवात्मीयां, सैन्यामयमनीनशत् ) || ९९ ॥ नष्टानां तदितः स्थानादात्मनां का | गतिर्भवेत् । सन्तो न ददते पृष्ठं द्विषां वक्षोऽन्ययोषिताम् ॥ ३००॥ नास्त्यत्र साम्प्रतं कोऽपि शरणं रणसीमनि । तदत्र मरणं युक्तं, | वरणं वा जयश्रियः ॥ १ ॥ त एव क्षत्रियाः श्लाघ्याः, शुद्धपक्षद्वया भुवि । धारातीर्थाभिषिक्ता ये यशश्चन्दनचर्चिताः ॥ २ ॥ | देवभूमिं समासाद्य, मोदन्ते स्वर्वधृवृताः । विश्वातिशायिसौभाग्या, अनृणा निजभूभुजः ||२|| अथवा दुर्दमद्वेषिवपुः शोणितकुङ्कुमैः । भूषिताङ्गा रणरङ्गे, भजन्ते विजयश्रियम् ||४|| यतः - मृतानां स्वामिनः कार्ये, भृत्यानामनिवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वासः, कीर्तिश्च धरणीतले ॥५॥ ज्ञानिनोऽपि ( न यज्वानोपि ) हि गच्छन्ति, तां गतिं नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः, स्वाम्यर्थे सेवको 48888888% %83% *838888% 483 तृतीयः प्रस्तावः । ॥३५॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy