________________
384838-84888888888888888888883
I
प्रत्यनीकस्य, राज्ञो नगरसीमनि ॥ ७० ॥ गोश्रेणिहरणाद्यर्थं प्रेषयामास सत्वरम् । स्वयं तस्थौ स्थिरः पश्चात्, पाणिरक्षाविचक्षणः ॥ ॥ ७१ ॥ चतुर्भिः कलापकम् ॥ तद्धंलं कलितोत्साहं, कम्पिताखिलभूतलम् । गोधासीमानमाक्रम्य, वेगेनाक्रन्ददायिभिः ॥७२॥ शरैः | प्राणहरैर्गोपान् युद्ध्यमानान्नृपानिव । जर्जरीकृत्य सर्वाङ्ग, वालयामास गोकुलम् ||७३|| युग्मम् || गोपाला भूमिपालाय, तत्कालं |पुरमागताः । पूच्चक्रुर्निर्मिताक्रोशा, एवं शक्रसमौजसे ||७४ || हियन्ते पाप्मभिः कैश्विद्भावो नावोऽथ वारिधौ । विधूय क्षत्रियाचारं, भवतां पश्यतामपि ।। ७५॥ क्षात्रं धर्म पुरस्कृत्य ततो धावत धावत । क्षत्रियाणां परं पुण्यं, गवां रक्षणमेव यत् ॥ ७६ ॥ इत्याकर्ण्य | क्षणं दध्यौ, क्रोधधूसरिताननः । गर्जन्नूर्जविषु ख्यातो, घूघुलो घनवद्धनम् ॥७७॥ अहो अश्रुतपूर्वं हि गोहरणं श्रूयते कथम् । | वैरिभिः पाद्रमागत्य, मयि जीवति भृभुजि ॥ ७८ ॥ स वै वसुमतीनेता, क्षत्रियापसदः स्मृतः । धेनवः स्वर्धुनीप्राया, हियन्ते यत्र | जीवति ॥ ७९ ॥ यतः - वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे, सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्त्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहस्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ||८०|| इत्यालोच्य झगित्येव, घृघुलो घोरविक्रमः । वीरमानी महामानी, रणावेश वशंवदः ||८१॥ स्वयं गृहीतसन्नाहस्त्रासयंस्त्रिदशानपि । रौद्रातोद्य महाध्वानै, रोदः कन्दरपूरकैः ॥ ||८|| स्फुरत्प्रक्षरपक्षाभ्यां पक्षिराजमिवोद्धतम् । अश्वरलं समारूढः प्ररूढप्रौढमत्सरः ॥ ८३॥ सारैः परः शतैरश्वारोहैर्नृपतिभिर्वृतः । आयातोऽनुपदं तेषां द्विषतां घेनुहारिणाम् ||८४|| हर्तारोऽपि गवां तस्मै ददते दर्शनं निजम् । परं स्थित्वा न युध्यन्ते, कुत्रचित् | त्रासितारये ॥ ८५ ॥ दृष्ट्वा तान् द्विगुणोत्साहः, साहसी घूघुलेश्वरः । आजुहाव महाबाहुराजये तूर्यनिःखनैः || ८६ ॥ संरम्भन्ते कचि - तेऽपि स्थिखा युद्धाय कैतवात् । कुर्वाणास्तुमुलं भूयो, नश्यन्ति खरितक्रमम् ॥८७॥ एवं ते दम्भसंरम्भात्, खेदयन्तः क्षितीश्वरम् ।
88088888888888888888888888