________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाल |
| गादिनिमित्तानां, तुल्यत्वेऽपि शरीरिणाम् । फलं पुण्यानुसारेण, दृश्यते पृथिवीपते ॥५३॥ क्रमाद्विक्रमभूपाय, तत्वजिज्ञासवेऽधिचरितम् ।
| कम् । विशुद्धं श्राद्धधर्मस्य, स स्वरूपं न्यरूपयत् ॥५४॥ तत्संयोगान्नृपोऽप्यासीत्तत्त्वातत्वविचारभृत् । सलिलं विमलं कुर्याच्चूर्ण |
| कतकर्ज यतः॥५५।। पुण्यतेजा महाराजः, क्रमाद्धर्मानुभावतः। आसीदासीकृतारातिः, प्रीतिस्फाति सृजन् भुवि ॥५६॥ त्रिसन्ध्य॥३४॥ | मर्हतां पूजां, कुर्वन् सर्वातिनाशिनीम् । प्रासादैर्मण्डयामास, सकलं भूमिमण्डलम् ॥५७।। क्रमेण संयमं प्राप्य, देवो भूत्वा महर्द्धिकः ।
विधूयाखिलकर्माणि, स राजा सिद्धिमेष्यति ॥५८॥ इत्यादिदेशनां श्रुत्वा, मुदितौ मत्रिपुङ्गवौ । सर्वासां सम्पदां द्वारं, मन्वानावहतोऽर्चनाम् ॥५९॥ त्रिकालं देवपूजाय, निश्चयं निश्चलं तदा । गृहीत्वा श्रीगुरून्नत्वा, जग्मतुनिजवेश्मनि ॥६०॥ सर्व सुपात्रसात्कृखा(कृत्य), षड्रसैः संस्कृतं कृती। नानादेशसमायातसाधर्मिकसमन्वितः ॥६१॥ समं स्वपरिवारेण, भोजनं सुखभाजनम् । विदधे धीसखः श्रीमान् , प्रीणितार्थिजनवजः ॥६२॥ युग्मम् ॥ यतः-अर्हद्भ्यः प्रथमं निवेद्य सकलं सत्साधुवर्गाय च, प्राप्ताय प्रविभा| गतः सुविधिना दत्त्वा यथाशक्तितः। देशायातसुधर्मचारिभिरसौ साधं स्खकाले स्वयम् । भुञ्जीतेति सुभोजनं.गृहवतां शुद्धं जिन
र्भाषितम् ॥६३॥ अथ चौलुक्यभूपालादेशाद्देशाधिपैर्वृतः। हयानीकगजानीकभटानीकसमन्वितः ॥६४॥ असामान्यतमोद्दामचमृसम्भूतरेणुभिः । निरालम्बपथे कुर्वन् , काश्यपीमपरामिव ॥६५|| अतिप्रौढगजारूढश्चलच्चामरराजितः । स्वकीर्तिमण्डलेनेव, श्वेतछत्रेण | शोभितः॥६६।। तेजःपालो महामात्यः, कृतान्त इव दुस्सहः। चचाल चलितारातिर्गोध्राधिपजिगीषया ।। चतुर्भिः कलापकम् ॥ ___अनिर्विण्णः श्रियो मूलमिति सूक्तं स्मरन् सुधीः । वस्तुपालानुजो मन्त्री, प्रयाणैर्गुरुभिद्रुतम् ॥६८।। महेन्द्रीमापगां तीर्खा, क्रमाद्राम इवाम्बुधिम् । अपूर्वान् वानराधीशान् , यथावत्परितोषयन् ॥६९॥ सजीकृत्य निजं सैन्यमदैन्यं कियदप्यथ । स्वस्वामि
॥३४॥