SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ रदुरुधुती। आभ्यामूढो विमूढाभ्यां, कन्याभ्यां दुर्गतः कथम् ॥३५।। उपक्रमतरुः पुंसां, महानपि फलेग्रहिः। भवेद्भाग्यानभावेन, | बहुधा निर्मितोऽपि हि ॥३६॥ महत्युपाये कृते नूनं, विना भाग्यं फलं न हि । पीयूषरुचिपानेऽपि, राहो वाङ्गपल्लवाः ॥३७॥ मिलिते लोकलक्षेऽपि, येन लभ्यं लभेत सः। सर्वेङ्गावयवा भूषां, लभन्ते चिबुकं तु न ॥३८॥ विना भाग्यं वरं वस्तु, वृद्धत्वेन न लभ्यते । अन्धेर्मन्थोत्थरत्नेषु, भिक्षवासीत्पितामहे ॥३९।। ततो मत्रिविचारेण, महोत्सवपुरस्सरम् । कन्यायुग्मं ददौ तस्मै, स समं | राज्यसम्पदा ॥४०|| प्रतापं भास्करात्तस्माद्भूभृतः प्राप्य दुर्गतः । तादृग् राज्यकलायुक्तः(राज्यकलां लोके), शशीव शुशुभेऽधिकम् ।। ॥४१॥ राज्यश्रीदीक्षितं वीक्ष्य, तं विवेकी जनोऽखिलः । मेने सविस्मयः सम्यग् , जिनधर्मफलं तदा ॥४२॥ प्रौढे परिवृढादेशात् , स तस्थौ वरवेश्मनि । सर्वोपस्करसम्पन्ने, प्रियाभ्यां संयुतः सुखम् ॥४३॥ भुञ्जानः स सुखं ताभ्यां, प्रियाभ्यां सहितोऽन्वहम् । मीनध्वज इव प्रीतिरतिभ्यां विश्रुतोऽभवत् ॥४४॥ प्राग्भवप्रश्रयोल्लासा- Joke चाहकर्मानुभावतः। प्राणप्रियोऽभवद्भूना, तयोरपि वणिक्सुतः ॥४५॥ गरीयसी क्रमाद् राज्यसम्पदं प्राप्य स प्रभुः। पृथिव्यां पप्रथे पुण्यतेजा इत्यभिधानतः॥४६॥ ततोऽनुभूय भूयिष्ठ, धर्मकल्पतरोः फलम् । अत्रैव त्रासितारातिः, प्रियाम्यां सङ्गतो नृपः॥ |॥४७॥ संविग्नमुनिवत्क्षान्तिदयाभ्यां निर्ममेऽनिशम् । नानाविधानि धाणि, कार्याण्यार्योचितानि सः ॥४८॥ युग्मम् ।। नन्तुं तमन्यदायातं, भूनेता विस्मितोऽवदत् । भवन्ति भूयसा भद्र, शकुना इदृशोङ्गिनः ॥४९॥ न परं केनचित्प्राप्तं, फलमीदग्विधं पुरा। * यादृशं भवता लेमे, तात्कालिकमनुत्तरम् ॥५०॥ युग्मम् ।। स स्माह नृपतिं नत्वा, नेतनैतत्फलाद्भुतम् । केवलं शकुनोद्भूतं, पारे Fail वाग्वृत्तिवैभवम् ॥५१।। किन्तु सर्वज्ञसद्भक्तिकल्पवल्लया इदं फलम् । विश्वातिशायिमाहात्म्यं, न स्यात्सामान्यवस्तुनः ॥५२॥ विह
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy