________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाला
|त्रिणोः ॥१६॥ नृपोऽपि तं तदालोक्य, सामान्याकारधारिणम् । नवीनोद्वाहसद्वेषसंश्लेषसुषमाजुषम् ॥१७॥ अभाषिष्टेति रुष्टात्मा, चरितम् । * कोपा(ताम्र)त्ताम्रमुखद्युतिः। सामन्तश्रेष्ठिमुख्येषु, भृण्वत्सु निखिलेष्वपि ॥१८॥ कस्वं रे कस्य पुत्रस्त्वं, क वास्तव्योऽसि दुर्विध ।
| राजमत्रिसुतोद्वाहं, कुतस्त्वं कृतवांस्तथा ॥१९॥ प्रणम्य प्राञ्जलिः प्रोचे, नृश्रेष्ठं श्रेष्टिनन्दनः । विजिज्ञपयिषुः स्वस्थ, जात्यादि विन॥३३॥
| यान्वितः ॥२०॥ वणिगस्मि विभो सूनुः, सुन्दरव्यवहारिणः । निवासी साम्प्रतं शालिग्रामे सर्वज्ञधर्मवित् ॥२१॥ मुद्दान् विक्रेतुमा| यातः, पुरेऽस्मिन् दुर्गताभिधः। तद्विक्रयाद्यभावेन, रात्री देवकुलेऽवसम् ।।२२।। त्रिभिर्विशेषकम् ।। रंहसा सुप्तमुत्थाप्य, कुमारी परिणीय माम् । रात्रौ तत्रागता काचिन्निजस्थानं द्रुतं गता ॥२३॥ ततो भ्रमन् पुरस्यान्तः, कयाचिद्दिव्य कन्यया । आदाय यन्त्रयोगेन, स्वकीये वरवेश्मनि ॥२४॥ गान्धर्वविधिना हस्तेकृत्य सत्कृत्य सज्जया। मुक्तो देवगृहं प्राप्य, निद्रासुखमशिश्रियम् ॥२५॥ जिना निश्चयोद्भूतसुकृतोदयसङ्गतः(सद्भूतसुकृतोदयात् )। नैमित्तिकवचो जज्ञे, सत्यं मे शकुनैः सह ।।२६।। ततः प्रातर्जनेरत्रा. नीतोऽहं राजसंसदि । इदं पुनर्महत्पुण्यं, यत्त्वं दृष्टोऽसि भूपतिः ॥२७॥ यतः-महातीर्थ महौषध्यो, महीनाथा मुनीश्वराः। अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः ॥२८।। इत्युक्तं तेन भूनेता, श्रुत्वा दृष्ट्वा च तं तदा । संस्मरन् प्राक्तनीं वाचं, विचारमिति || निर्ममे ॥२९।। स एवायं भवेन्मुद्वणिग् निःस्खशिरोमणिः । यो मया नगरोपान्तेऽदर्शि नृत्यस्तरोरधः ॥३०॥ अहो नैमित्तकस्यो|क्तिरुपश्रुतिरिवाजनि । सत्यैव दुर्गतस्यापि, सत्कर्मोदययोगतः ॥३१॥ ततोऽस्य दुहितुः पत्युः, पीडां कर्तुं न युज्यते । यादृशस्तादृशो यस्माजामाता मान्य एव हि ॥३२॥ आलीवर्गः समाहूतः, पाणिग्रहविधि तयोः । तथैव कथयामास, पुरतो भूपमत्रिणोः॥ | ॥३३।। ज्ञातपूर्वी सुतोदन्तं, मेदिनीदयितस्तदा । सामात्यश्चिन्तयामास, विस्मयाविष्टमानसः॥३४॥ राजमत्रिसुतौ मुक्त्वा, वरौ स्फु
॥३३॥