________________
॥९८॥ कुतश्चित्कारणाद्राजसूनुय॒नशुभस्तदा । सोत्कण्ठया तया दृश्यमानमार्गोऽपि नागमत् ।।९९॥ अथ देवाद्भमंस्तत्र, सम्प्राप्तः
सुन्दरात्मजः । तादृशं यत्रमालोक्य, कौतुकात्तमचालयत् ॥२००|| शृङ्गारसुन्दरभ्रान्त्या, सा विक्रमनृपात्मजा । तेन यत्रप्रयोगेणो* परिष्टात्तमनीनयत् ॥१॥ सामग्री प्रगुणीकृत्य, गान्धर्वविधिना ततः। वेगेन दुर्गतं पाणी, चक्रे भूवासवाङ्गजा ॥२॥ सखी चन्द्रानना ool
स्माह, तां तदा मुदितानना । मनोरथतरुः स्वामिन्यद्य तेऽभूत्फलेग्रहिः ॥३॥ अग्रतो भवतीकर्म, प्रमाणं प्राक्तनं पुनः । एवमेवेति तुष्टात्मा, दुर्गतोऽप्यूचिवांस्तदा ॥माधुर्य तद्ध्वनेः पीखा क्षारवारिवदुल्वणम् । अब्जिनीव द्रुतं जज्ञे, सा म्लानमुखपङ्कजा॥५॥ | राजपुत्री चिरं दध्यौ, प्रदीपेन निरीक्ष्य तम् । वर्त्मनाऽमोचयत्तेन, ततोऽधस्तं महाधिभृत् ॥६॥ दुर्गतोऽपि ततः प्राप्य, तमेव त्रिदशालयम् । यक्षराजं नमस्कृत्य, स्मरतिस्म नमस्कृतिम् ॥७॥ निद्रासुखं पुनर्भेजे, निश्चिन्तोऽथ वणिक्सुतः । तातस्येव शिरो न्यस्यो. त्सङ्गे तस्य सुपर्वणः ॥८॥ ____ अथोदयाद्रिमारूढे, मण्डले कर्मसाक्षिणः । सुतास्वरूपमालोक्य, तादृग्मत्रिसधर्मिणी ॥९।। पत्ये निवेदयामास, सचिवाय | सविस्मया । अत्याकुलमनाः सोऽपि, तद् भूपाय न्यवेदयत् ॥१०॥ तन्निशम्य क्षमास्वामी, नानाविध(नल्प)विकल्पवान् । स्वरूपं निजकन्याया, अप्यस्सै मत्रिणेऽवदत् ॥११॥ ततस्तौ विस्मयवन्तौ(विस्मयाचान्तौ), विचारमिति चक्रतुः । कश्चिद्वरयिता नूनं, विद्या |
वान् घटतेऽनयोः ॥१२।। अभव्यमथवा भव्यं, जातमस्त्यनयोरिति । न ज्ञायतेऽथवा जन्तोदुलध्या भवितव्यता ॥१३॥ इति ज्ञाखा | * नृपामात्यौ, क्षमोपेतो मुनी इव । शुद्धोञ्छमिव यत्नेन, ते व्यलोकयतां वरम् ॥१४॥ ततोऽभितस्तदादेशात्पश्यन्तो राजपूरुषाः ।।
रत्नाकर इव प्राप्ताः, केचित्तत्र सुरालये ॥१५॥ चिन्तारत्नमिवानध्य, विश्रान्तं सुखनिद्रया। उत्थाप्य सममादायाऽदर्शयन्नृपम