SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चरितम् । तृतीयः प्रस्तावः। श्रीवस्तुपालाक ज्ञाना धीसखपुत्रिका । अमिनोद्योतमाधाय, तं जवेन व्यलोकयत ॥८॥ दुर्गतं तं तथारूपं निरूप्य चकिता सती । सत्वरं खगृहं | *गत्वा, सखीहस्तावलम्बिनी ॥८१।। निजायां सुखशय्यायां, निद्रामुद्रितलोचना । तादृग्वेषविशेषेण, भूषिता स्वपितिस्म सा ॥२॥ निदध्यौ मुदितखान्तः, सुप्तोऽयं दुर्गतो हृदि । अहो निमित्त विज्ञान, सिद्धपुत्रस्य कीदृशम् ॥८॥ कथं द्वितीयकन्याया, अपि ॥३२॥ (भावि) पाणिग्रहो मम । अथवाचिन्त्यमाहात्म्यो, धर्मः सर्वज्ञभाषितः॥८४॥ इत्यानन्दाकुलखान्तो, दुर्गतो निद्रयोज्झितः। धीनिधिविदधे जापमिति पञ्चनमस्कृतेः ॥८५।। तथाहि-समारोप्याईतः शीर्षे, शारदेन्दुसमद्युतः । सिद्धान् विशुद्धगुर्धिधाम्नः | स्ववदनाम्बुजे ॥८६॥ आचार्यान् वर्यगाङ्गेयगौरान् सर्वाङ्गसङ्गिनः । वाचकांश्च कराम्भोजे, नीलाम्भोजविराजिनः ॥८७॥ साधून विश्वत्रयीबन्धून् , पादपो घनद्युतीन् । स ध्यायंस्तन्मयीभावं, क्षणं लेने समाधिमान् ॥८८॥ ततस्तअपमाहात्म्यादाकृष्टस्तद्गृहा धिपः। यक्षः प्रत्यक्षतां प्राप्य, तमाचख्यौ प्रसनहृद् ॥८९॥ एकाक्यपि निशीथिन्यां, स्वेच्छया वत्स निर्भयः । भ्रमन्नस्य पुर* स्यान्तर्मदीयादेशतो भवान् ॥१०॥ परिणीय नरेन्द्रस्य, कन्यां धन्याङ्गसम्पदम् । पश्चादागत्य गेहेच, स्वापं भजतु लीलया ॥११॥ वाचं सुधामुचं साक्षाधक्षराजाननोद्भवाम् । मनोभिनन्दिनीं श्रुत्वा, जहर्ष कुलपुत्रकः ॥१२॥ ततोऽसौ भक्तिसंयुक्तस्तं नमस्कृत्य कृत्यवित् । बभ्राम कौतुकी स्वैरं, मध्ये पुरमितस्ततः ॥९३।। इतश्च विक्रमोर्वीभृत्कन्या रम्याङ्गदीधितिः । अनङ्गसुन्दरी नाम्ना, धाना तु सुरसुन्दरी ॥१४॥ नवीनयौवनोन्मादामोदमोदितमेदिनी । सर्वाङ्गीणगुणोल्लासलीलानिलयसन्निभा ॥९५।। युग्मम् ॥ अनुरक्तानिश वीरसिंहभूपतिनन्दने । शृङ्गारसुन्दराहाने, शृङ्गाररससागरे ॥१६॥ तस्यामेव हि यामिन्यां, सङ्केतं सङ्गमोत्सुका । सख्या निर्माय निर्माय, पाणिग्रहणहेतवे ॥९७॥ निजावासगवाक्षस्याधस्तात्सा किल निर्ममे । लम्बमानं दृढं रज्जुयत्रं निःश्रेणिकोपमम् ॥ R838-69 ॥३२॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy