________________
88888864888888888888888888**
ततो राज्यं महाराज, भविता गतसंशयम् । तेन लास्यमयीं लीलां कुर्वेऽहं दुर्गताग्रगः ||६२ || निशम्येति नृपः पुर्यामित्यादेशम | घोषयत् । न मुद्गाः केनचिद् ग्राह्याः, पञ्चाहं दुर्गतार्पिताः ||६३|| मुद्गान् विक्रेतुकामोऽथ, पुरस्यांतः स जग्मिवान् । नानाविधापणश्रेण्यां बभ्राम च दिनावधि ॥ ६४ ॥ आस्तां लाभः परं मुद्गविक्रयोऽपि न चाजनि । राजन्येऽननुकूले हि, सुखाप्तिः कस्य जायते ॥ ||| ६५ ॥ ततः खिन्नमनाः किश्चिद् द्विधा मुद्गाहितोऽप्ययम् । मश्रीश्वरगृहासने, जगाम सुरसद्मनि ||६६ || तत्र कृखा जिनेन्द्राणां स्तोत्रपाठं शठेतरः । यावत् सुष्वाप निष्पापः, स नमस्कारजापतः ||६७ || तावत्तत्र जगनेत्रानन्दना मत्रिनन्दना । अनुरक्ता चिरं | पाणिग्रहं कर्तुं समुत्सुका ॥ ६८ ॥ दूतीमुखेन संकेतं, निर्माय खसखीयुता । विवाहोचितवस्तूनि दधती पाणिपंकजे ॥ ६९ ॥ त्रिभिर्विशेषकम् । आगमत्मत्रिणः पुत्री, भाग्यसौभाग्यमञ्जरी । सौभाग्यमञ्जरी नाम्ना, धाम सर्वगुणश्रियः ॥ ७० ॥ रत्नाभरणदीधित्या, सर्वतो दीप्यमानया । उद्योतितसुरागारा, सा मन्त्रीश्वरकन्यका ॥ ७१ ॥ तं विलोक्य सदाकारं, प्रसुप्तं तत्र निद्रया । कन्दर्पदर्प सर्वखं, हरन्तं रूपसम्पदा ||७२|| सङ्केतितवरप्राप्तिभ्रान्त्या मुदितमानसा । मदनाख्यं फलं तस्य स्राम्बबन्ध कराम्बुजे ||७३ || त्रिभिर्विशेषकम् ॥ उत्थाप्य मृदुभिर्वाक्यैस्ततस्तं मत्रिणः सुता । आलिम्पतान्तरप्रीत्या (आलिलेपान्तरप्रीत्या), कुङ्कुमैश्चन्दनैस्तथा ॥ ७४ ॥ गन्धर्वविधिना पाणौकृत्य तं यक्षसाक्षिकम् । सौभाग्यमञ्जरी कन्या, धन्यंमन्या जहर्ष सा ||७५ || दुर्गतोऽपि मुदोत्थाय, सिद्धवाचं स्मरनिमाम् । मौनवान् संस्थितश्रोज्झेदागच्छन्तीं (नुदवाहोज्झदागच्छन्तीं श्रियं हि कः ॥ ७६ ॥ तस्मिन्नवसरेऽवादीत्, सखी मत्रित - | नूद्भवाम् । पूर्णा मनोरथाः खामिन्नद्य ते पुण्ययोगतः ॥७७॥ अतः परं भवत्कर्म, यत्करिष्यति सुन्दरि । तद्भविष्यत्यसन्देहं, तद्यावो | गृहमञ्जसा ||७८|| नैमित्तिकवचः किञ्चिजानश्चवितथं हृदि । एवमेतद् ध्रुवं भद्रे, दुर्गतोऽप्यूचिवानिति ॥७९॥ अनी डग्शब्दमाधुर्य,
X€3% $833% 8888888888