________________
श्रीवस्तुपाल
जायते यत् शुभाशुभम् ॥४४॥ निग्गमे सोहणा वामा, पवेसे दाहिणा सुहा। सलिमलिकरा वामा, नरो नेहिं पाविहि तृतीयः चरितम् । *॥४५॥ लाभदश्चिलिचिलीतिनिनादः, शूलिशूलिनिनदोऽपि तथैव । कूजिकूजि इति चापि जलार्थे व्याहृतौ विकुविकुरवयुक्तः प्रस्तावः ।
| ॥४६॥ कष्टदश्चिरिचिरीतिनिनादश्चिकुचिकुरिति दैन्यविधायी। कीतुकीतुरिति यो मधुरोऽसौ, कामवस्तु निनदो विदधाति ।। ॥३१॥
aln४७॥ वामन शब्दं मधुरं विमुञ्चन् , ब्रजख वामन करोति काकः । सर्वार्थसिद्धिं पुनरागमं च, शुभप्रदेशेषु तदन्यरूपः ॥४८॥ * प्रदक्षिणां यः प्रविधाय मार्गे, वामेन काको विनिवर्ततेऽसौ । यातुः करोतीहितकार्यसिद्धिं, क्षेमेण शीघ्रं पुनरागमं च ॥४९॥ इति ।
श्रुबा ननर्तासौ, दुर्गतो मुदितोऽधिकम् । पृष्टश्च सिद्धपुत्रेण, नृत्यहेतुं ततोऽवदत् ॥५०॥ अभूवन शकुना एते, सद्यो मेऽद्य महाशय ।
तेन नृत्याम्यहं हर्षोत्कर्षण(हर्षप्रकर्ष) विवशीकृतः॥५१॥ तमवक् सिद्धसूरेवं यद्यमी शकुनास्तव । जातास्तदाद्य मुद्गानां, लाभो भावी * वचोऽतिगः ॥५२॥ निमित्तमपरं वत्स, सावधानमनाः भृणु । यदयं बलिभुग् वक्ति, सौम्यः क्षीरतरुस्थितः ॥५३॥ पाणौकृत्य |
तमस्त्रिन्यां, राजामात्यसुतायुगम् । प्रभाते लप्स्यसे(वे) नूनं, काश्चनैश्वर्यसम्पदम् ॥५४॥ इत्याकर्ण्य पुनर्हष्टः, पादौ तस्य ननाम सः। विनयः साधनं मुख्य, सर्वकार्येषु देहिनः ॥५५॥ यथास्थानं गते सिद्धपुत्रे तत्रैव स स्थितः । तथैव विदधे नृत्य, यदानन्दवशं जगत् ॥५६॥ यतः-सम्पदि यस्य न हों, विपदि विषादो रणे च धीरखं । तं किल त्रिभुवनतिलकं, जनयति जननी सुतं विरलम् | ॥५७॥ अथाचलपुरस्वामी, विक्रमो वाजिकेलये । तत्रागच्छन् व्यलोकिष्ट, तं तथा नृत्यतत्परम् ।।५८॥ असंस्कृतकलारम्यं, दृष्ट्वा | ॥३१॥ | तन्नृत्यकौतुकम् । अवादीन्मेदिनीनेता, तमेवं विसिताशयः ॥५९॥ केन हेतुना नृत्य, सृजस्येवं तरोरधः । नृपोऽयमिति विज्ञाय, lake सोऽपि स्माह नमन्मुदा ॥६०॥ मुद्गानां पोट्टलो योऽस्ति, ममायं पुरतो महान् । लामो भावी बहुस्तस्य, कन्यायुग्माप्तिसंयुतः ।।६।।
यथास्थानं गते निम् ॥५४॥ इत्या
* ॥१७॥ अथासम्पदि यस्य न हो