________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाला
दर्शने धार्मिकाणां च, सम्भ्रमः स्वागतक्रिया। आश्रवः शुभनाम्नोऽथ, कथितो ज्ञानदृष्टिमिः॥९॥ भवे प्राच्ये त्वयाऽकारि, चरितम् । शुद्धधर्मविधायिना । अन्येषां वचसा किश्चिद्देवपूजान्तरायकम् ॥१०॥ तत्कर्मोदयतो भद्र,दुःखितोऽभूद्भवानिह । अतः परं समासाद्य,
श्राद्धधर्ममनुत्तरम् ॥११॥ यथाशक्ति विधातव्या, भक्तिः श्रीजिनपुङ्गवे । येन सौख्यं भवेदत्र, भवतो भवतोयधौ ॥१२॥ युग्मम् ॥ ॥३०॥
इति श्रुत्वा मुनेः पार्थे,श्राद्धधर्ममशिश्रियत् । दुर्गतो गतमिथ्यात्वः सम्यक्त्वेन विभूषितम् ॥१३॥ अवादीत्स मुनिर्भद्र, श्राद्धधर्मसुरद्रुमः । सम्यग्दर्शनमूलाढ्यः, सदा तस्य फलप्रदः ॥१४॥ भक्तिः शक्त्यनुसारेण, यस्याईति गरीयसी । सा पुनर्द्विविधा ख्याता, द्रव्यभावविभेदतः ॥१५॥ आद्यायामादरस्तत्र, न्यक्षेण गृहमेधिनाम् । युज्यते यदियं कल्पलतेवाभीष्टदायिनी ॥१६॥ एकमेव नमस्कार, कुरुते भक्तितोऽर्हताम् । सोऽपि दुष्कर्मणां राशि, निरस्यात्र सुखी भवेत् ॥१७॥ यः पुनः श्रीमदर्हन्तमर्चति स्तौति नित्यशः। | नमस्यति च कस्तस्य, पुण्यपारं प्रयात्यहो ॥१८॥ यतः-एकैव हि जिनपूजा, दुर्गतिगमनं नृणां निवारयति । प्रापयति श्रियममलामासक्त(मामुक्तेभक्तितो विहिता ॥१९॥ मनोवाकायवस्त्रार्चा(स्त्रोर्वी)पूजोपकरणस्थितौ । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥ ॥२०॥ द्रव्यभावमयीं शुद्धि, विना यो जिनमर्चति । स भवेन्नृपति-नजातौ देवोऽथ निष्प्रभः ॥२१॥ यथा यथा प्रशस्तानां, वस्तूनां मेलनादरः। तथा तथा भजेद्भावो, विवृद्धि जिनपूजने ॥२२॥ पूजोपयोगिवस्तूनां, सौन्दर्यातिशयो भवेत् । परेषां बोधिलाभाय, शासनोन्नतये तथा ॥२३॥ यतः-अहो भत्ति अहो राओ, अहो एअस्स आयरो । तिलोअनाहपूआए, पुनवन्तस्स पइदिणं ॥२४॥ धन्ना एअस्स रिद्धिओ, धन्ना वाऽयं परिस्समो । धन्नो परिअणो सयलो, जो एवमणुवत्तइ ।।२५।। एवं पसंसं पकुणन्तयाणं, अणेगसत्ताण दुहाहयाणम् । सम्मत्तरुक्खस्स महाफलस्स, तेसिं तु सो चेव य कारणं तु ॥२६॥ निशम्येति मुनेः पार्श्वे, स शिश्रा
॥३०॥