SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् ।। RESH 21-2248381 ॥२८॥ 824638-3928-362*1-24 विश्वेषां भुजमाहात्म्यमाहवो हि वदिष्यति ॥४१॥ इत्युदीर्य स सन्तोष्य, स्वर्णश्रेणिप्रदानतः। प्रेषितो घूघुलेनाख्यद्गत्वा सर्व खम- तीयः | त्रिणोः ॥४२॥ अथ गोधाधिपः प्रैषीत् , श्रीवीरधवलान्तिके । तस्यैवानुपदं भट्ट, शूरदेवाभिधं हठी ॥४३॥ आगत्य सोऽपि भूपाल- प्रस्तावः । भाललालितशासनम् । मत्रिराजोभयीराजमानपार्श्व महौजसम् ॥४४॥ निरीक्ष्य क्षणदाधीशवंशमुक्तामणिं नृपम् । आशीर्वादमिति |* | साह, विस्मयानन्दमेदुरः ॥४५॥ युक्तो जेतल्लदेव्या सकलमपि कलाकोशमुल्लासयन्त्या, राज्यं निष्कण्टकोर्वीभरमुपनयता वस्तुपालेन साकम् । तेजःपालेन च श्रीकरणपरिणतप्रातिभेनानुयातो, धत्तां चौलुक्यदेवः क्षितिवलयमयं यावदम्भोजिनीशः ॥४६॥ श्रीवीरधवलाधीश, भवता रविनन्दनः । साक्षात्कृतः कृतिवाते, त्यागलीलायितैः कलौ ॥४७॥ ततोऽवादीन्महीनाथमर्थिसार्थाग्रणीरिति । | अंतःपुरपदे शेषं, कुर्वता नृपपेटकम् ॥४८|| शाटिका कजलस्थानकञ्चुकाभ्यां समन्विता । प्राभृतं भवतश्चक्रे, गोध्रोर्वीचक्रवर्तिना ।। | ॥४९॥ युग्मम् ॥ सभ्या दृग्गोचरीकृत्य, प्राभृतं तन्नृपावली । विस्मिता विकलीभावं, तस्यामन्यत मन्युभृत् ॥५०॥ स्मितपीयूषसं-ale सिक्तां, संसदं सकलां सृजन् । गिरं विस्तारयामास, तदा चौलुक्यचन्द्रमाः ॥५१॥ प्राभृतं युक्तमेवैतद्भवतो भूभृता कृतम् । निजवंशोचिताचारं, साक्षात्सूचयता सता ॥५२॥ निर्माय मत्रिणा कोशागारे तद्भूभृताज्ञया। आनन्द्य दानमानाभ्यां विसृष्टो भट्टपुङ्गवः ॥५३।। भूपतेर्मितभापित्वं, पर्षदश्च नयस्थितिम् । ज्ञात्वा चमत्कृतवान्तो, गत्वाख्यत्सोऽपि तत्प्रभोः ॥५४॥ युग्मम् ॥ ___ अथ चौलुक्यभूपालश्चिन्ताचांतमना मनाक् । उच्छेत्तुं घूघुल भूमेरघसङ्घमिवोत्कटम् ॥५५॥ सिंहासनमलङ्कृत्य, पूर्वाद्रिमिव ॥२८॥ चन्द्रमाः । मत्रिभ्यां गुरुकाव्याभ्यां, विराजन् पार्श्वयोर्द्वयोः ॥५६॥ परःशतैः सदाचारैर्भास्वद्भिपसनुभिः। संश्रितः सर्वतस्तारैरिव विश्रुतविक्रमः ॥५७॥ नानादेशसमायातैरुन्नतैः कविकुञ्जरैः । गीयमानगुणग्रामश्चकोरैखि सस्पृहैः ॥५८॥ मुञ्जविक्रमभोजादिभृभुजां |
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy