________________
--*CAND
॥२३॥ अन्यथा भीमचामुण्डसाङ्गणादिमहीभुजाम्। पतौ निवेशयात्मानं, विधाय कृतकृत्यताम् ॥२४॥ एवं भट्टवचः श्रुखा, घूघुलो घोरविक्रमः । कोपेन तप्यमानाङ्गो, व्याजहार धराधवः ॥२५॥ अहो दुरात्मनोः कीदृग् , वणिजोरपि साहसम् । अस्माकमपि दूतेन, | यदादेशनिवेदनम् ॥२६॥ अनयोविस्मृता नूनं, निजावस्था पुरातनी। राज्ञोऽपि क्रियते यस्मात्तिरस्कारविडम्बना ॥२७॥ यतःनीचवंशोभृतो राजा(अवंशपतितो), मूर्खपुत्रो हि पण्डितः। अधनेन धनं प्राप्त, तृणवन्मन्यते जगत् ॥२८॥ सचिवब्रुवयोब्रूहि(कवयोब्रूहि), तदिदं मदुदीरितम् । मृगस्य शासनं किं हि, मृगेन्द्रो मौलितां नयेत् ।।२९।। परं राजमदोन्मादविवशीभूतचेतसौ । वदतःस्म दुराचारौ, नीचावेतौ यथा तथा ॥३०॥ यतः-परमात्प्राप्तलक्ष्मीको, नीचस्तपति निभरम् । भानुमण्डलजातोष्मा, वालुकानिकरो यथा ॥३१॥ तदा तयोध्रुवं भाविन्यासन्ना पतयालुता । सरितटदुमस्येव, कृतानुचितकर्मणोः॥३२॥ यतः-औचित्यस्खलनं बुद्धेविपर्यासो | विरोधिता। महद्भिः सह सर्वखविनाशे कारणत्रयम् ॥३३॥ इत्युक्त्वा विरते तस्मिन् , भट्टोऽभाषिष्ट तम्प्रति । वणिकपुत्रतयावज्ञां, माकार्षीन्मत्रिणोस्तयोः ॥३४॥ सन्मार्गदर्शनायैव, सर्वेषां हि महीभुजाम् । पुष्पदन्ताविवोत्तीर्णी, पृथिव्यां तौ पृथुप्रभौ ॥३५॥ दन्धिा धरणीनाथाः, कथं यान्तु नयाध्वनि । यदि न स्युगुणाधारा, मत्रिदीपाः प्रभामयाः॥३६॥ आम्रदेवो न किं राजन् , श्रीमानुदयनाङ्गजः । मत्री कुमारपालस्य, वणिग्मात्रोऽपि विक्रमी ॥३७॥ मल्लिकार्जुनराजेन्द्र, राजराजिपितामहम् । निर्जित्य साहसी युद्धे, वेश्मसर्वखमग्रहीत् ॥३८॥ युग्मम् ॥ घुघुलोऽप्येतदाकर्ण्य, कोपताम्राननो जगौ । वणिग्भ्यां युद्धमाधातुं, लज्जते मे भुजो जयी ॥३९॥ को मे पूरयितास्ति शंस समरे दोर्दण्डकण्डूरसं, खड्गाखङ्गिकलासु कौशलमिदं को वाथ मे विन्दति । एते प्रौढनरेन्द्रसान्द्रसमरारंभैकहेवाकिनो, लज्जन्ते मम बाहवो हि विजयोत्साहे वणिक्पुत्रयोः ॥४०॥ तथापि सत्त्वरं गत्वा, तौ प्रेषय दुराशयो।