________________
श्रीवस्तुपाल चरितम् ।
॥२७॥
*E*K*KHGBKEKEK JEJ HI
मण्डलीको महातेजा भूपतिर्गर्वपर्वतः || ६ || विश्वासवधलश्चादिभूयः पातकतत्परः । यो वणिग्जनसार्थानां, लुण्टाको विकटाकृतिः ॥७॥ युग्मम् ॥ नित्यं परार्थसार्थस्य ग्रहणे तस्य तत्परा । सत्पदन्यासनिष्ठस्य, स्वान्तष्वृत्तिः कवेरिव ॥ ८ ॥ शीर्षे शेषामिवाशेषसुखोन्मेषविशेषिकाम् । सर्वेऽपि पूर्वजा दधुर्यामानन्दवशंवदाः ॥९॥ तां चौलुक्यविभोराज्ञामन्यायसुभटाग्रणीः । बिभर्त्ति शिरसा वन, नासौ दुःशासनोपमः ॥ १०॥ युग्मम् ॥ भट्टः प्रकटवाग् तस्मै, मत्रिभ्यां राजशासनात् । प्रैषि रेवन्तदेवाख्यः, संदेश| कसखान्यदा || ११ || राजधानीं जवादेष, आसाद्य वदतां वरः । आशीर्वादमदादेवं, घूघुलाय क्षमाभुजे ॥१२॥ मूर्ती वीररसः क्षिती - |श्वरगुरुर्जीयाञ्जय श्रीपरिष्वङ्गोत्तुङ्गभुजः प्रचण्डमहिमा गोधाधिपो घूघुलः । यः श्रीगौर्जरराजमालवनृपद्वन्द्वान्तरे कन्दरे, हप्ता रिद्विप - कोटिपाटनपटुः पश्चाननो गर्जति ॥ १३ ॥ अलङ्कृत्य यथौचित्यं नृपानुज्ञातमासनम् । असौ निवेदयामास, मत्रिवासववाचिकम् ॥ १४ ॥ | राजन् गौर्जरराजेन्द्रः, श्रीवीरधवलो नृपः । मूर्धाभिषिक्ततां धत्ते, सेव्यमानोऽखिलैर्नृपैः ॥ १५ ॥
1
सत्यभामान्वितः कुर्वन्, लीलया बलिबन्धनम् । यशोदयाकृतानन्दः, श्रीमान् यः पुरुषोत्तमः ॥ १६ ॥ दीर्घनिद्रां द्रुतं दत्त्वा, | द्विषतां युधि मार्गणैः । यः समृद्धियुतं धत्ते ( यः समृद्धिकमादत्ते), जीवितं जयसम्पदा ॥१७॥ तस्यास्ति सचिवाधीशचक्रपाणेरिवो| द्भवः । वस्तुपालः स्फुरत्प्रज्ञावैभवाद् भुवनाद्भुतः ||१८|| तस्यानुजो जगजेता, तेजः पालोऽस्ति धीसखः । अपि खर्गगुरुर्यस्य, प्रेक्षामधिजिगांसते ||१९|| मन्मुखेन क्षमापाल ताभ्यामेवं निवेदितम् । बिभ्रद्भ्यामान्तरप्रीतिं भवतो हितहेतवे ॥२०॥ भवान् सर्वनृपश्रेणौ, मणिवद्विश्रुतो गुणैः। विदधाति कुतो घोरं कर्म धर्मनयापहम् ॥२१॥ तदन्यायं द्रुतं मुञ्च, न्यायमार्गाध्वगो भव । अत्युग्रपुण्यपापानां यतोऽत्रैव फलं स्मृतम् ||२२|| श्रीवीरधवलाधीशशासनं विश्वपावनम् । श्रेयोऽभिवृद्धये शश्वत्, शीर्षे शेषामिवाश्रय ॥
84888888% T€3% X€888838 1838
तृतीयः प्रस्तावः ।
॥२७॥