________________
भुजशालिनान् । पण्डिताखण्डलैः श्राव्यमानो दानाद्भुतानि च ॥५९॥ अथ सर्वेषु पश्यत्सु, तेष्वसौ स्वयमब्रवीत् । गोध्राधिपति| युद्धाय, बीटकं को ग्रहीष्यति ॥६०॥ षभिः कुलकम् । यदा न कोऽपि भूपालस्तद् गृह्णाति चिरादपि । अधःकृतमुखाम्भोजो लज्जया | सजयाधिकम् ॥६१॥ तदा दत्तद्विषत्कम्पस्तदादत्त भुजोद्धतः। तेजःपालो निजज्येष्ठसोदरानुमतेः क्षणात् ॥६२॥ तस्य प्रसादमाधाय, पञ्चाङ्गं प्रीणितोऽधिकम् । श्रीवीरधवलोऽवादीत्तदैवं निजसंसदि ॥६३॥ निष्कन्दामरविन्दिनी स्थपुटितोद्देशां कुसेरुस्थली, जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां प्रलयार्णवोर्मिसलिलैराप्लावितायामिय, यस्या एव शिशोः स्थिता विपदि भूः, |सा पुत्रिणी पोत्रिणी ॥६४॥ विचार्य राज्यकार्याणि, ततोय॑मसमप्रभः। स्वावासमाययौ मन्त्री, निजानुजविराजितः॥६५॥ अथ | प्रयाणसामग्र्यै, नियोज्य निजबाहुजान् । कल्याणविधिना स्नानं, विधाय तनुशुद्धये ॥६६॥ प्रावृत्य धौतवासांसि, यशांसीव सुसंवृतौ । उल्लसद्भक्तिसंयुक्तौ, रत्नाभरणभूषितौ ॥६७॥ रचयामासतुर्वेश्मदेवतावसरेऽनघे । पूजामष्टविधां मन्त्रिपुङ्गवौ श्रीजिनेशितुः ॥ ॥६८॥ त्रिभिर्विशेषकम् । ततस्तौ मुदितवान्ती, राजन्यशतसंयुतौ। इन्द्रोपेन्द्राविवोन्निद्रप्रभाप्राग्भारभासुरौ ॥६९॥ ब्रजन्तौ पादचारेण, सदाचारधुरन्धरौ । आगत्य श्रीजिनागारं, पुरालङ्कारसोदरम् ॥७०।। अङ्गाग्रभावसद्भेदविधिवत् त्रिविधार्चनाम् । चक्रतुः शक्र| पूज्यानां, बिम्बानां क्षीणकर्मणाम् ॥७१।। त्रिभिर्विशेषकम् । कर्पूरपरवरकेसरचन्दनाः , पुष्पैः सुवर्णशुचिचम्पककेतकाद्यैः। सर्वेषु | देवभवनेषु ततो विधाय, पूजा(मम्) प्रभोनिजजनुः सफलं व्यधत्ताम् ।।७२।। ततः स्तुत्वा जगन्नाथं पाथोनाथं पृथुश्रियाम् । यथाकामं | सदाऽऽनंद्य, दानैरथिंपरम्पराम् ॥७३॥ आगत्य धर्मशालायां, गुरून् कल्पतरूनिव । असेविष्ट नमस्कृत्य, विशिष्टेष्टफलप्रदान् ॥७४॥ * गुरवोऽपि तयोरेवं, विदधुर्धर्मदेशनाम् । भवाटवीभवानन्ततापनिर्वापणप्रपाम् ॥७५॥ स्वर्गस्तस्य गृहाङ्गणे सहचरी साम्राज्यलक्ष्मीः