SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ | द्वितीयः प्रस्तावः। श्रीवस्तुपाल विधिना त्रिशलाङ्गजस्य ।।७२।। विधायाष्टविधां पूजा, ततोऽसौ विरजा ददौ । जाम्बूनदमयं चैत्यशृङ्गे रङ्गान्महाध्वजम् ।।७३॥ चरितम् । उत्तार्यारात्रिकं मत्री, चर्चित चन्दनादिभिः। विदधे मङ्गलं दीपं, मङ्गलाय निजात्मनः ॥७४॥ भावार्चना पुनः कृत्वा, ददद्दान मवारितम् । अर्थिनां प्रार्थनाभङ्गं, नासौ चक्रे मनागपि ॥७५॥ तिष्ठन्नष्टदिनीं तत्र, जिनभक्तितरङ्गितः। स देवकुलिकायुग्मं, पार्श्व॥२६॥ योरुभयोर्व्यधात् ।।७६॥ अनिषिद्धान्नदानेन, सन्तोष्य निखिलं जनम् । गौरवं सङ्घलोकस्य, विदधे विधुतैनसः॥७७॥ युग्मम् ॥ देवपूजाकृते दायं, दत्त्वा मण्डपिकापदे । धर्मसाम्राज्यमारोप्य, सर्वत्र न्यायपूर्वकम् ॥७८॥ अन्यायकारिणां तीक्ष्णां, दर्शयन् दण्डतः | क्रियाम् । कटु प्रान्ते गुणाधायि, सरोगाणामिवौषधम् ।।७९॥ श्रीवीरधवलखामिशासनं मरुभूभुजाम् । सर्वेषां मौलिषु प्रौढ्या, नयन् पुष्पावतंसताम् ।।८०॥ तत्कदेशप्रजापाले ठद्भिर्मेदिनीतटे । उपदीकृतसर्वस्वैः, सेव्यमानो निरन्तरम् ॥८१॥ स पश्चाद्वलितः प्राप्तः, | कर्करानगरेऽनमत् । श्रीवीरधवलाधीश, प्रौढप्राभूतपूर्वकम् ।।८२॥ पश्चभिः कुलकम् । ततो मत्रियुतो राजा, राजधानी निजां ययौ। आहादयन् प्रतिग्राम, स्वप्रजा मानदानतः ॥८३॥ मीमसिंहात्पृथक् कृखा दानभेदाधुपायतः । वीरान सामन्तपालादीन् , विधाय निजसेवकान् ॥८४॥ मत्री प्राप्तपरप्राणक्रमाद्वाणरिपूपमः। दुष्टं चौलुक्यदेवायापराध्यन्तमनेकधा ॥८५॥ भीमसिंह समुच्छिद्य, का समूलं कूलवृक्षवत् । नरेन्द्रशासनं चक्रे, सर्वत्रास्खलितप्रभम् ।।८६॥ त्रिभिर्विशेषकम् ॥ श्रीवीरधवलाधीशो, नरसिंहं पुराजयत् ॥ *वीरः श्रीवस्तुपालस्तु,राजसिंह सुदुस्सहम।।८७।। (श्रीवीरो नरसिंहोपि, पशुसिंह पुराजयत् । श्रीवीरवस्तुपालस्तु राजसिंहसुदुस्सहम् ।।) | पञ्चकोटीः सुवर्णस्य, वाजिनामयुतं तथा । मन्त्री भद्रेश्वराधीशसङ्ग्रामफलमाप्तवान् ।।८८॥ ददौ सामन्तपालाय, स्थित्यै सत्यपुरं पुरम् । खभूपशासनान्मन्त्री, शूराचन्द्रं द्वयोः पुनः ।।८९॥ अमाम्बुहेमवत्राणां, दातारः स्युः पदे पदे । वस्तुपालः परं राज्ञां, पुरग्रामप्रदो ॥२६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy