________________
*48*****4698****6-22489-8*8
| ॥५६॥ सन्तोष्य पोष्यपात्राणि, नानादाननिरर्गलैः । प्राचः प्रासाददायांश्च, स्थिरीचक्रे स्थिरोदयः ॥५७॥ युग्मम् ॥ तत्र श्रीसङ्घवात्सल्यं, वत्सलो व्यतनोदयम् । परोलक्षमनुष्याणां, नानाभोज्यादिदानतः ॥५८॥ सर्वेषां जैनसाधूनां, वस्त्रदानान्यसौ व्यधात् । | तदीया विविधा धर्मशाला उद्धृतवांस्तथा ॥५९॥ अपरं मन्दिरं जैन, नवीनं तत्र निर्ममे । मन्त्री कुमारभूपालविहारस्य सहोदरम् ॥ | ॥६०॥ धर्मार्थी धार्मिकादिनामृणमोक्षं व्यधात्पुनः । सर्वप्रकारपुण्येषु, यतन्ते यद्विवेकिनः ॥६१।। ततस्तत्रत्यसङ्घन, समेतः शान्त| कल्मषः । आससाद महातीर्थ, मत्री सत्यपुराभिधम् ॥६२॥ प्रासाददर्शनानन्दसंविभागकृते कृती। स ददौ विविधं दानं, मार्ग*णेभ्यो यथारुचि ॥६३।। मत्री सत्यपुरे जिनेन्द्रभवनालोके विवेकी ददौ, लक्षाणां दशकं प्रमोदविशदखान्तोऽर्थिनां लीलया । अ
श्वानां शतमेकमुत्तममहः कच्छाधिपैः प्राभृतं, दत्ते श्रीललितापतिर्जिनमतोल्लासैकवाचस्पतिः ॥६४॥ अतुच्छोत्सवसम्भारपूर्व पूर्वा| धिपप्रभः । प्रासादं प्राविशन् मत्री, नमन् भक्तिभरादिव ॥६५॥ तिस्रः प्रदक्षिणाः कृता, पञ्चाङ्गप्रणति सृजन् । नालिकेरादिभिर्नानाफलैः कौसुमदामभिः ॥६६॥ सोऽहम्प्रथमिकाव्यग्रैः, समग्रैः श्रावकैः समम् । आधौतचरणां पूजा, चक्रे सर्वाघघातिनीम् ॥६७॥ निर्माय मङ्गलस्नानं, सुगन्धिचन्दनद्रवैः। ततोऽसौ कर्तुमारेमे, विधिना मजनोत्सवम् ।।६८॥ तद्यथा-पञ्चवर्णकुसुमाञ्जलिमुच्चैः, सूत्रपाठसुभगां सचिवेशः। निर्ममे जिनपुरः सह सङ्घः, पञ्चशब्दमधुरध्वनिरम्याम् ॥६९॥ कर्पूरागुरुमृगमदधूपं निर्दग्धसर्वपापरजः। के भक्त्या भुवनगुरोः साक्, चक्रुस्तिलकैः समं श्राद्धाः ॥७०॥ जन्माभिषेककलशादिकसूत्रपाठं, दक्षास्तिका विदधुराहतभक्तिभाजः । | सद्गीतनृत्यरचनारचितप्रमोदं, श्रीवीरमजनमहं च ततो वितेनुः ॥७१॥
श्रीवस्तुपालसचिवः कविकल्पशालः, सौवर्णकुम्भमभितोऽचिंतमम्बुपूर्णम् । आदाय पाणिकमलेन पठंश्च सूत्रं, स्नात्रं चकार