________________
चरितम् ।
श्रीवस्तुपाल | सप्तत्या वत्सराणां चरमजिनपतेर्मुक्तिजातस्य माघे, पञ्चम्यां शुक्लपक्षे सुरगुरुदिवसे ब्रह्मणः सन्मुहूर्ते । रत्नाचार्यैरिहार्यप्रतिमगुणयुतैः सर्वसङ्घानुयातैः, श्रीमद्वीरस्य बिम्बे भवशतमथने निर्मितेयं प्रतिष्ठा ||४०|| वीरबिम्बं नमस्कुर्वन्, सत्यशीलयुतो जनः । एकरात्रं वसन्नत्र, भूयः पापं व्यपोहति ॥ ४१ ॥ विशाखायां गते चन्द्रे, वैशाखे पूर्णिमादिने । हैमं वीरविभोर्बिम्बं संतप्य पयसा द्विधा ॥ | ॥४२॥ भक्त्याचेति नयोपात्तवित्तप्राप्तसुमादिभिः । आगामिनि भवे भूमान्, सार्वभौमो भवत्यसौ ||४३|| तदेतत्परमं तीर्थ, वन्दनीयं मयाधुना ॥ स किं विवेकी यो धर्म, नादत्ते समये सति ||४४ ||
॥२५॥
EBKIEBKIEBE-FEDEX€3£XHBK1
नूनं तक्षशिलास्वामी, प्रमादी नैव कर्हिचित्। जिनेन्द्रदर्शनानन्दसुधाखादमविन्दत ||४५ || इत्यालोच्य स्वयं स्वान्ते, तेज:पालं निजानुजम् । नियोज्य खामिकार्येषु, मन्त्री सर्वकुटुम्बयुग् ||४६ || समृद्ध श्रावकैः साकं ततः सत्यपुरम्प्रति । ब्रजन् श्रीतीर्थयात्रायै, पात्रायत्ताः श्रियः सृजन् ||४७|| कारयन्नव्यचैत्यानि, जीर्णानि प्रोद्धरन् पथि । दीनानाथजनान् सर्वान् प्रीणयंश्च यथोचितम् ||४८ || विनयं ग्राहयन् भूपैर्विनेयैरिव सद्गुरुः । शासनं श्रीजिनेन्द्रस्य, सर्वाङ्गं च प्रभावयन् ||४९|| थारापद्रपुरे प्राप, क्रमेणाक्रान्तशात्रवः । हेमकुम्भध्वज भ्राजिजैन चैत्यमनोहरे ॥५०॥ पञ्चभिः कुलकम् । तत्र श्रीसङ्घलोकोऽपि, विवेकाद्विश्वविश्रुतः । अकार्षीन्मत्रिराजस्य, प्रवेशोत्सवमादरात् ॥५१॥ अथौन्नत्येन निर्जित्य, हिमाचलगिरीश्वरम् । केतुकैतवतो नित्यं, विभ्राणं जयपत्रकम् ॥ | ॥५२॥ कुमारपाल भूपाल पुण्यश्रीकेलिमन्दिरम् । मन्दिरं तत्र जैनेन्द्रं दृष्ट्वा सद्दृष्टिमोहनम् ||५३|| अमन्दानन्दनिस्पन्दसागरे सचि| वेश्वरः । ममज्ज विस्मयाविष्टः स्वं जन्म सफलं विदन् ||५४ || त्रिभिर्विशेषकम् । स्नात्रं तत्र जिनेन्द्रस्य, पवित्रामात्रवारिभिः । संसूत्र्य रचयामास, मन्त्री स्वात्मानमुज्ज्वलम् ||५५ ॥ प्रासादेषु समग्रेषु ददौ दौर्गत्यनाशिनः । महाध्वजान् प्रजानन्ददायी हेममयानसौ ॥
*888874688898888888888883K
द्वितीयः
प्रस्तावः ।
॥२५॥