________________
पीयूषं, प्राप्तं कोहि जिहासति ॥२०॥ परं भयङ्करस्तेनाकारि संग्रामडम्बरः। अन्यत्कुर्वन्ति भूपालाश्चिकीर्षन्त्यन्यदेव हि ॥२१॥
योदुप्रचक्रमे वीरैर्यावदन्योन्यमुत्कटैः। तावद्भटैः कृतो मेलः, प्रमोदी मेदिनीभुजोः ॥२२॥ तथोपरवटं वाजिराज राजेन्द्रवाहनम् । * पश्चात्समर्पयामासुस्ते वीरा गौ रेशितः॥२३॥ भद्रेश्वरपुरेणैव,शुद्धोञ्च्छेनेव साधुना । करणीया धृतिर्भीमसिंहेनापि क्षमाभृता ॥२४॥ पाठनीया न हि क्वापि, स्वात्मनो विरुदावली । व्यवस्थेति स्थिरीचक्रे, वस्तुपालेन मन्त्रिणा ॥२५॥
ततः पश्चात्समागच्छन् , चौलुक्यः सपरिच्छदः। कर्करायां पुरि प्राप, स्वर्गसोदरसम्पदि ॥२६॥ तस्थौ तत्र दिनान्येष. मत्रि*वाचा कियन्त्यपि । स्वदेशसीमालुण्टाकं, दण्डयंश्चरटव्रजम् ॥२७॥ तत्र प्रान्तयुगवासी, पवित्र मत्रिपुङ्गवः । प्रासादं कारयामास,
श्रीमदादिजिनेशितुः ॥२८॥ तत्र मूर्ति नरेन्द्रस्य, स्वीयमूर्त्या विराजिताम् । खत्तके स्थापयामास, धातुभिर्निर्मितामसौ ॥२९॥ भीम| पल्लयां तथा पार्श्वप्रभोमन्दिरमुन्नतम् । स्वर्णकुम्भयुतं मन्त्री, निर्ममे स्वस्थ शर्मणे ॥३०॥ गौरीशङ्करसंयुक्तं, प्रासादं राणकेश्वरम् ।
अकारयच्च तस्यां स प्रीणयन् राणकेश्वरम् ॥३१॥ आदित्यपाटके चैत्यं, तथा झेरण्डके पुरे । पृथग् पृथग् व्यधात् शुद्धधातुबिम्बम| नोहरम् ॥३२॥ उद्दधार पुनश्चैत्यं, मन्त्री वीरजगद्गुरोः । जीर्ण श्रीवायडग्रामे, सप्तलक्षधनव्ययात् ॥३३॥ उद्दधे भास्वतो वेश्म, मन्त्री *सूर्यपुरे पुरे। ब्रह्मशाला व्यधानन्यां, वेदपाठकृते तथा ॥३४॥ तत्रैवाकारयत्सत्रागारद्वन्द्वमसौ नवम् । एकं विद्यार्थिभुक्त्यर्थ, द्वितीय ICE) सर्वदेहिनाम् ॥३५॥ मरुस्थलमहीप्राणिपवित्रीकरणं परम् । शास्त्र तीर्थतया ख्यातं, सत्यं सत्यपुराभिधम् ॥३६॥ पञ्चरात्रं पुरा विश्व-|
विश्ववयनमस्कृतः। चन्द्रप्रभजिनाधीशो, विहरबध्युवासयत् ॥३७॥ पुनानः पृथिवीं यत्र, श्रीवीरस्तीर्थनायकः । सर्वज्ञः समवासापति, ततस्तीर्थमिदं स्मृतम् ॥३८॥ सप्तत्या वत्सरैर्यत्र, श्रीवीरवामिनिवृतेः । श्रीनाहडनृपश्चक्रे, चैत्यं काञ्चनविम्बयुक् ॥३९॥ यतः
**480 38**48**48*
189**
**