________________
श्रीवस्तुपाल चरितम् ।
|भिर्भुवि पातितः ॥ ३|| मारवास्ते भटाः प्रोचुर्युष्माभिर्यदि पातितः । वादापहमभिज्ञानं, तदा किञ्चित्प्रदर्श्यताम् ||४|| एवं जयविधौ वादे, भटानां कोटिमागते. आनीय दर्शयामासुरचं ते भीमभूभुजः ||५|| उच्चैः श्रवः समाकारं, स्वर्णपर्याणशालिनम् । वल्गुवल्गामनोज्ञास्यं, रत्नमालाविभूषितम् ||६|| श्री चौलुक्यनराधीशतेजोराशिमिवापरम् । तदुपरवटं वाजिरनं सल्लक्षणान्वितम् ||७|| वीक्ष्य भद्रेश्व॥२४॥ रस्वामी, कामीवयुवतीमुखम् । तुष्टोऽतीवसुधावृष्टिं वचोव्याजाद्विनिर्ममे || ८ || त्रिभिर्विशेषकम् ।
*4388483-8483848888888888
विशुद्ध भयपक्षेषु न्यस्ता श्रीनृपसूनुषु । अनेकधा फलत्यत्र सुपात्रे दानवद् ध्रुवम् ॥९॥ उदघोषि नृपैः सर्वैर्मरुवीरैर्जितं जितम् । प्रमाणं हय एवात्र, श्रीवीरधवलासनम् ॥१०॥ ( क्षत्रियाणां रणक्षोण्यां दृप्यद्वैरिनरेशितुः । हठाद्धयापहरणं श्रृंगारः परमः स्मृतः ॥ ) नयेन नेता विनयेन शिष्यः, शीलेन नारी प्रशमेन लिङ्गी । प्रौढावदातेन भटः प्रचण्डो ( प्रकाण्डं), धर्मेण जन्तुश्च सदा विभाति ॥ ११ ॥ एवं भीमबले वार्तासुधास्वादं वितन्वताम् । त्रियामाप्यगमत्तेषां क्षणवत्पृथिवीभुजाम् ||१२|| रात्रौ किञ्चित् प्रतीकारैः सज्जीभृतोऽतिसाहसी । गौर्जराधिपतिः प्रातश्विखेल द्यूतलीलया ||१३|| ज्ञात्वा लीलायितं ताडग् श्री चौलुक्य महीभृतः । प्रतीहारनरेन्द्राय, विज्ञप्तिं मत्रिणो व्यधुः || १४ || समृद्धः सप्तराज्याङ्गैर्विशेषान्मन्त्रिसम्पदा | राजन्निबद्धमूलोऽयं देवादेशश्च भूपतिः ||१५|| ततो राज्ञामुना सार्क, नाकपालोपमश्रिया । विरोधो नायतौ श्रेयस्करः कस्यापि दृश्यते | ॥ १६ ॥ यतः - अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥१७॥ आगन्तु कबलं प्राप्य, भव्यान्यगृहभुक्तिवत्। नाहङ्कृतिः सतां कर्तुं युज्यते जनगर्हिता ॥ १८ ॥ तदनेन समं सन्धिः, कर्तव्यो देव | साम्प्रतम् । आलोकय स्वयं सम्यगू, युक्तायुक्तविचारणाम् ||१९|| सत्यं मन्त्रिवचो मत्वा, सन्धि भीमोऽप्यमन्यत । हितोपदेश
408884688638 XCPK2432283% 1
द्वितीयः
प्रस्तावः ।
॥२४॥