________________
*8388883838388883%2B%283%
1
स्वस्वामिरक्षायै, दक्षा दक्षतयाधिकम् । मन्त्रथादिसुभटाग्रण्यः कुर्वन्तः शरदुर्दिनम् ||८५|| अत्रान्तरे तिरस्कृत्य, भटस्थङ्कं बलोत्कटाः । मारवास्ते महावीर भैरवा भल्लपाणयः ॥ ८६॥ अवोचन् सन्निधिं प्राप्तं ( प्राप्य), श्रीवीरधवलप्रभुम् । अमी वयं त्वसौ देवः, सावधानो | भवाधुना ||८७|| रक्षणीयस्त्वया स्वात्मा, यत्नतो वीरशेखर । तद्धनैः स्वीकृता योधा, अपि त्वां पालयन्तु भोः (त्वलम् ) ॥८८॥ त्रिभिर्विशेषकम् । श्रीवीरधवलः स्माह, किं मुधात्र विकत्थनैः । क्रिययैव खदोःस्थाम, महद्भिर्हि ( महतांहि ) प्रकाश्यते ॥ ८९ ॥ तेषां | ततोऽभवद्धोरं युद्धं क्रोधान्धचक्षुषाम् । भुवि प्रहारवेगार्ता, निपेतुर्जेहुलादयः ॥ ९० ॥ यतः - पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः । युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥ ९१ ॥ नानाराजकुमारेषु, मत्रीन्द्रद्वितये तथा । यत्नतो निकटस्थेषु, रक्षत्स्वपि निजं नृपम् ||१२|| कुन्तत्रयं तदा भालस्थले चौलुक्यभूभुजः । प्रदत्तं प्रकटीभूय, तैर्वदद्भिरिति द्रुतम् ॥ ९३ ॥ एवं हन्मो वयं देव, त्वामेकं किन्तु बीटकम् । अस्माभिश्च तदाखादि, त्वया दत्तं स्वपाणिना ||१४|| अनृणीकर्तुमस्माभिः साम्प्रतं तन्नराधिप । जीवन्मुक्तोऽसि याहि त्वं, बहूनामुदरम्भरिः || ९५ ॥ यथा तथा न हन्तव्यो भूयसामुपकारकः । अस्तं गते रखौ यस्माद्विश्व तमसि मज्जति ॥ ९६ ॥ यतः - सेणावई पसत्थारं, भत्तारं वा विहिंसह । रिट्ठस्स वाविनिगमस्स, नायगं सिट्ठिमेव य ॥९७॥ अप्पस्समाणे पस्सामि, अहदेवत्ति वा वए। अवन्त्रेण च देवाणं, महामोहं पकुव्व ॥ ९८ ॥ इतः - सन्त्रास्य सुभटश्रेणिं, स्वौजसैव तटस्थिताम् । ते वीरधवलं | वेगाद्, भूपीठेऽश्वादलोठयन् ॥ ९९ ॥ अथोपरवटं वाजिरत्नमादाय ते गताः । सन्ध्यायां च भटाः सर्वे, विरेनू रणकर्मणः || ५०० || | उत्पाट्य नृपतिं लब्धलक्षा मत्रीश्वरादयः । जवादुत्तारकं प्रापुः, सचिन्ताः खचमूवृताः ॥ १ ॥ जितकासी निजावासं, भीमसिंहोऽपि | जग्मिवान् । समं सामन्तपालाद्यैः, प्रमोदद्विगुणप्रभैः ॥२॥ रजन्यां विवदन्तेऽथ, भीमसिंहभटा मिथः । श्रीवीरधवलोऽस्माभिरस्मा
2838883888888888888888