SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ** श्रीवस्तुपाल चरितम् ।। ॥२३॥ H-28-48 39-8-09 श्रीवीरधवलः प्रभुः । सर्वात्तिशान्तये दानं, ददानो मार्गणबजे ॥६६॥ क्षयादित्य इवाप्रेक्ष्यो, लक्षसंख्यैर्नृपैर्वृतः(भृतः)। गीयमान- द्वितीयः |गुणग्राम, आजगाम रणावनिम् ॥६७। युग्मम् ॥ जेहुलप्रमुखा वीरा, हयारूढा महौजसः। नरेन्द्र परितस्तस्थुर्विविधायुधपाणयः॥१८॥ प्रस्तावः। कृखा प्राभातिकी पूजा, सौवर्णकवचाङ्कितौ । वहन्तावायुधश्रेणिमश्वराजात्मजौ जवात् ॥६९॥ मत्रिराजौ रणक्षोणिं, प्राप्य जात्याश्व| संस्थितौ(यायिनौ)। राज्ञश्चौलुक्यचन्द्रस्य, पार्श्वयोस्तस्थतुः स्थिरम् ।।७०|| युग्मम् ॥ भीमोऽपि भीमवद्धीमः, सीमा निःशेषदोष्म| ताम् । श्रेयःस्थानं ददद्दानं, याचकेषु पदे पदे ॥७॥ युतो राजन्यचक्रेण, चक्रपाणिरिवोल्वणः। रणक्षोणिमलश्चक्रे, बक्रेक्षणविभी| षणः ॥७२।। युग्मम् ॥ तदा सामन्तपालाद्याः, सोदराः शक्रसोदराः । स्वकीयद्रम्मलक्षाणि, गृहीखा भीमभूपतेः ॥७३॥ निधायाव्ययकोशेषु, पात्रेषु विविधेष्वपि । नानायुधधृतः कुन्तपाणयः कवचोज्ज्वलाः ॥७४॥ प्रक्षरैर्गरुडाकारधारिणो जात्यवाजिनः । आरुह्यासह्यधामान, आजिसीमानमाययुः ॥७५॥ त्रिभिर्विशेषकम् । रणतूगजव्यूहबृंहणैर्हयहेषितैः । वीरकोटीरहुङ्कारैः, शब्दाद्वैतं तदा- iadel | जनि ॥७६।। नामग्राहं गुणग्राहं वंशग्राहं च बन्दिनः। व्यधुर्जयजयारावं, प्रतिवीरमतल्लिकाः ॥७७॥ कोमलस्तुमुलारम्भो, जयश्रीवरणोपमः । मिथःखखामिसन्तोषी, ततोऽभूदलयोस्तयोः(द्वयोः)॥७८॥ प्रावर्तन्त महायोधा, योद्धं क्रोधान्धदृष्टयः । मर्मणि करकर्माणः, प्रहरन्तः परस्परम् ॥७९॥ गलदुधिरधाराभिर्वषि विदधुर्भटाः । कुङ्कुमद्रवरक्तानि, वरितुं स्वःश्रियङ्किल ॥८॥ शरौधैर्मण्डपं वीरास्तेनुराकाशमण्डले । अन्योन्यं भानुसन्तापसंहारस्य विधित्सया ॥८॥ तस्थुषोंरान्धकाराभ, रजोभिर्विस्तृ. | तैस्तदा । दुःखभारादिवाच्छाद्य, स्वाननानि दिगङ्गनाः ।।८।। अथाजनि जगत्साक्षी, ललाटन्तपमण्डलः । निपेतुः शतशो योधाः,* | शस्त्रघातादिता भुवि ॥८३॥ भूमण्डलमिवालोक्य, विच्छायं खबलं तदा । सावधानोऽभवदीरधवलः प्रेरयन् भटान् ॥८४॥ तस्थुः Y2-3927-3-9424*488 ॥२३॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy