SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 88-8483%8B%88% 888888888888 धिना दवा, तत्र दानान्यनेकशः ॥ ४२ ॥ सोमेश्वरस्य तस्यासौ (देवस्य), स्वर्णलक्षोपढौकनात् । अकारयन्महापूजां, रजोराजीविघाति|नीम् ||४३|| युग्मम् ॥ कुर्वन् मानगजेन्द्रादीन्, भूमिपालानिरङ्कुशान् । स्वस्य देयकरान् प्रापत्, कौतुकी द्वीपपत्तने ||४४|| कुमारपालभूपालकारितं चैत्यमुन्नतम् । दृष्ट्वा तत्र नृपः प्रापद्विस्मयं मत्रिणा समम् ॥४५॥ तालध्वजपुराधीशा, वाजान्वयभ्रुवो नृपाः । वाजिनः प्राभृतीचक्रे ( कृत्य), वल्गद्वेगविराजिनः ॥ ४६ ॥ चाटूक्तीः शतशः कृत्वा, कथञ्चित्तमतूतुषन् । न हि पुण्योदये कश्चित्प्रति| कूलो भवेद्भुवि ॥४७॥ युग्मम् । एवं सर्वसुराष्ट्रासु, जित्वा दुर्जयभूभुजः । स सम्राजः पदं प्रापद्, दुष्प्रापं मत्रिणो बलात् ||४८|| | उत्तम्भितध्वजश्रेणीं, प्रीणयन्नर्थिनो नृपः । राजधानीमलश्चक्रे, स्फुरद्धबलमङ्गलम् ॥ ४९॥ नत्वा वर्णगुरुं राजगुरुं च गुरुवैभवः । राज्यपूज्यजनोल्लासी, मन्त्री खं वेश्म जग्मिवान् ॥५०॥ त्यागो गुणो वित्तवतां, वित्तं त्यागवतां गुणः । परस्परं विमुक्तौ तु, वित्तत्यागौ | विडम्वना ॥ ५१ ॥ इत्यालोच्य शुचिखान्तः, सानुजः सचिवेश्वरः । विधायाष्टविधां पूजां वेश्मदेवालयेऽनघाम् ॥ ५२॥ अर्हद्वेश्मसु सर्वेषु, पुरालङ्कारकारिषु । कृत्वा च विधिना चैत्यपरिपाटीमहोत्सवम् ||५३|| सुसाधमिंकवात्सल्यं, मुनीन्द्रव्रजपूजनम् । बन्दिमोक्षा| दिकृत्यानि, दीनार्तिदारणानि च ॥५४॥ | सुवर्णानां सहस्राणां बहूनां व्ययपूर्वकम् । निर्माय व्यापृतिप्राप्त सम्पदः फलमाददे ॥ ५५॥ चतुर्भिः कलापकम् ॥ | श्रीवीरधवलोऽन्येद्युद्युपतिप्रतिमद्युतिः । अभूषयत्सभामध्यं, हैममध्यास्य विष्टरम् ||५६ ॥ विशुद्धोभय पक्षश्रीशालिनो नृप| सूनवः । रणकण्डूलदोर्दण्डखण्डिताखण्डलप्रभाः ॥५७॥ श्रेष्ठिसामन्तमन्त्रीशप्रमुखाश्च सुखोदयम् । समीयुस्तं नमस्कर्तु सुमनःश्रेणि| संश्रितम् ||५८ ॥ तदा नरेश्वरश्रेणिसंकीर्णनृपपर्षदि । अभणच्चारणः कोऽपि, कौतुकीति पदुध्वनिः ॥ ५९ ॥ जीतउ छहिं जणेहिं, साम्भ 483%%88% %&®% %&®%%83% 8888% 46
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy