SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । द्वितीयः प्रस्तावः। ॥१९॥ हेमकुम्भाकितं नवम् । बिम्बं वीरजिनेन्द्रस्यातिष्ठिपत्सचिवः पुनः॥२६॥ तदासन्नतमं श्रुखा, विश्वत्रितयविश्रुतम् । गिरिनारमहातीर्थ, भवकोटिरजोऽपहम् ॥२७॥ श्रीनेमिनं जिन नन्तुं, स्नातुं गजपदे नदे। उत्तितीर्घर्भवाम्भोधि, स ययौ मत्रिणा समम् ॥२८॥ युग्मम् ॥ दृष्ट्वा श्रीनेमिनो मूर्ति, तत्र लोकत्रयाद्भुताम् । उवाच सचिवं राजा, केनेयं कारिता पुरा ॥२९॥ मत्री विज्ञपयामास, वि-* चारचतुराग्रणीः। तं जिज्ञापयिषुस्तत्त्वमहद्धर्मस्य वास्तवम् ॥३०॥ राजन् मूर्तिरियं दैवी, वज्ररत्नमयी पुनः । नैकाब्धिकोटिकोटिभ्यः, | पूर्वमिन्द्रेण निर्मिता ॥३१॥ यतः-श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या। विंशतिसागरकोटीः, स जयति गिरिनारगिरिराजः |॥३२॥ माहेश्वरे च जैने च, शासने विदिता भृशम् । मूर्तिरेषा महातीर्थे, सेविता ऋषिपुङ्गवैः ॥३३।। उक्तं च प्रभासे-भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाकृष्टः, शिवः प्रत्यक्षतां गतः ॥३४॥ पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः। नेमिनाथशिवेत्युच्चै म चक्रे च वामनः ॥३५॥ कलिकाले महाघोरे, सर्वकल्पद्रुनाशतः(कल्मषनाशनः)। दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥३६॥ उजयन्तिगिरौ रम्ये, माघकृष्णचतुर्दशी । तस्यां जागरणं कृखा, सञ्जातो निर्मलो हरिः ॥३७॥ अस्याः स्नानकृते देव !, देवेन्द्रेण विनिर्मितम् । गजेन्द्रपदतः कुण्डं, त्रिजगत्तटिनीमयम् ॥३८॥ इति श्रुत्वा पतिः पृथ्व्या, विवेद मुदितोऽधिकम् । सुधीः सत्यतयानादिमत्वमाहेतवमनः॥३९॥ ततः श्रीनेमिमभ्यर्य, भक्तितो भुवनेश्वरम् । वसुधाधिपतिर्लेमे, परमानन्दवर्णिकाम् ॥४०॥ ग्राममेकं ददौ दाये, | देवपूजाकृते कृती। अगाच्च मत्रिणा सार्क, नृदेवो देवपत्तनम् ॥४१॥ अभिषेकं प्रभुः कृत्वा, प्रभासे विधुतागसि । शिवोक्तवि १ महादेवस्य ॥ ॥१९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy