________________
अथोपरवटं वाजिरत्नमारुह्य भूपतिः । रणातिथ्यं तयोः कर्नु, समत्री सम्मुखोऽभवत् ॥९।। डुढौके क्षोणिभृत्कनु, साङ्गणेन समं| * रणम् । मत्री चामुण्डराजेन, कल्पान्तस्थितिसूचकम् ॥१०॥ अपरेऽपि समाहूय, स्वाभिख्याख्यातिपूर्वकम् । योधाः क्रोधारुणच्छाया,
मिथो युयुधिरे युधि ॥११॥ कुन्ताकुन्ति तदा तेषां, खड्गाखगि शसशरि । मुष्टामुष्टि बभूवोच्चैर्देवानामपि दुस्सहम् ॥१२॥ नष्ट्वा मा | याहि मा याहि, स्वस्थाने तिष्ठ तिष्ठ भोः । कलङ्कय कुलं मा स्वं, शुशुभे वीरगीरिति ॥१३॥
तेषां वीरावतंसानां, तमालोक्य रणोत्सवम् । सुपर्वभिः फलं लेमे, निमेषोज्झितनेत्रयोः ॥१४॥ सबन्धुं साङ्गणं हवा, क्षणेन | | समराङ्गणे । समत्री गौर्जरस्वामी, जग्राह विजयश्रियम् ॥१५॥ श्रीवीरधवलक्षोणिभुजाशोधि रणावनिः । पालनार्हा भटाः सर्वे, | | पालिताश्च कृपालुना ॥१६॥ तृषातुराणां वीराणां, पयःपानमकारयत् । बुभुक्षितानां मत्रीशः, स्वादुभोज्यान्यदापयत् ॥१७।। शस्त्रा-* | घातव्यथावेगविवशीकृतचेतसाम् । नानोपचारसामय्या, प्रतीकारमचीकरत् ॥१८॥ तथा विभर्तृकाणां च, स्त्रीणां सारां व्यधापयत् । | कदाचिनैव मुञ्चन्ति, कृपां जैना यतो हृदः ॥१९॥ त्रिभिर्विशेषकम् । ततो जयजयारावैर्वाद्यैर्वाचालिताम्बरैः। तथा वीरगुणोद्घोषई|पोत्सवमनोहरम् ॥२०॥ प्राविशद्वामनस्थल्यां, कुल्यायामिव कुञ्जरः । समन्त्री गौर्जराधीशः, सदालिप्रीतिपूरकः॥२१॥ युग्मम् ॥ | कुत्रिकापणवत्प्राप्य, दुष्प्रापं भूपमन्दिरम् । दशकोटिमितं हेम, प्रेमभृन्नृपतिललौ ।।२२।। पूर्वजैः सञ्चितानेका, मणिमाणिक्यमण्डलीः। * दिव्यान्यस्त्राणि वस्त्राणि, स्थूलमुक्ताफलावलीः ॥२३॥ चतुर्दशशतान्युच्चैःश्रवःसोदरतेजसाम् । तथा पञ्चसहस्राणां, सामान्यानां च वाजिनाम् ॥२४॥ त्रिभिर्विशेषकम् ।
असौ मासं निजस्थित्या, सूजस्तत्र पवित्रताम् । उत्खातयोस्तयो राज्ये, स्थापयामास नन्दनौ ॥२५॥ चैत्यं तस्मिन् विनिर्माय,