________________
श्रीवस्तुपाल चरितम् ।
॥ १८॥
*888888888888888888888884
देहेषु सङ्ग्रामरसोच्छ्रितेषु, मधुर्न वर्माणि भटोसमानाम् । वेल्लत्पताकाञ्चलकैतवेन, ननर्त कीर्तिश्च रथोपरिष्टात् ॥९२॥ जक्षु|र्मुदा मोदकमोदकालीः, स्ववल्लभापाणियुगेन केचित् । कर्पूरपूरैः सुरभिं तथान्ये, करम्भकं दाधिकमार्त्तिशान्त्यै ॥९३॥ केचिच्चतुर्जा| तकभावनाढ्यं पयः पपुः स्वीयवपुः सुखाय द्राक्षाद्रवं केचन केऽपि सीधु, सितोपलाम्भः कति चेक्षुयूषम् ||१४|| समभ्यर्च्य जगनाथं, कृतार्थीकृतमार्गणः । मत्रीन्द्रः कृतसन्नाहः, प्रोत्साह इव मूर्तिमान् ॥ ९५ ॥ राजन्य श्रेणिसंशोभी, भूपवेश्म समागमत् । अनि र्वेदः श्रियो मूलमितिनीतिबृहस्पतिः || ९६ || श्रीपतिं शङ्करं नाभिसम्भवं सुमनःप्रभुम् । पूजयिता महापूजाविधिना विधुतारिणा ॥ | ॥९७॥ श्रीवीरधवलो राजा ( शोभि), धवलातपवारणः। ऐरावणमिवोत्तुङ्गं, वारणं समधिष्ठितः ॥ ९८ ॥ बन्दिवृन्दारकोत्साद्यमानोऽसामान्यविक्रमः । गुरुणा मन्त्रिणा युक्तः, शक्रशोभां विडम्बयन् ||१९|| प्रौढसङ्ग्रामसामय्या, सङ्ग्रामाङ्गणमाययौ । मनोरथपथातीतं तन्वंस्त्यागं पदे पदे ॥ १००॥ चतुर्भिः कलापकम् ॥
अथानेकमहावेगवाहिनीभिर्वृतोऽभितः । गर्जन्नब्धिरियौजस्वी, तेजस्विषु धुरि स्थितः ||१|| भ्रातृचामुण्डदेवेन युक्तः प्रव्यक्तमूर्तिना । आजगाम क्षमापालः, साङ्गणः समराङ्गणे ॥२॥ ततोऽजनि तयोर्युद्धमुद्भ्रान्तनृसुरासुरम् । सैन्ययोरुभयोः स्वस्वस्वामिकाकनिष्ठयोः ||३|| वीरा वीरावतंसानामुपरि श्रीणिता इव ॥ मार्गणश्रेणिभिश्चक्रुर्मण्डपं खण्डितातपम् ||४|| सैन्यद्वये विध्वस्ताङ्गा (पि धन्याङ्गा), योधाः क्रोधान्धलोचनाः । निपेतुः शतशः क्षोण्यामहो कष्टा रणस्थितिः || ५ || कबन्धा अपि वीराणां, क्रोधाध्माततया मिथः । वल्गन्त इव दृश्यन्ते, युगपत्पतिता भुवि ॥६॥ खसैन्यं दैन्यवद्वीक्ष्य, वैरिवीरभटार्दितम् । उत्तस्थौ साङ्गणचण्डचा मुण्डेन समं रणे ||७|| इन्द्रजिन्मेघनादाभ्यां यथा कपिवरूथिनी । तथैव ममथे ताभ्यां गुर्जरेन्द्रपताकिनी ॥ ८ ॥
888888888883% X€38888388838
द्वितीयः प्रस्तावः ।
॥१८॥