________________
श्रयन्तं कुन्तमुन्नतम् ॥७५॥ वक्रचक्राणि मुञ्चन्तं, वहन्तं वा गदायुधम् । कल्पान्तभावदाकारं, द्रष्टुमीष्टे क्षणादपि ॥७६॥ चतुभिः | कलापकम् । अवीक्ष्य परसामर्थ्य, सर्वोऽपि खलु गर्जति । परं वीरमुखे प्रायः, कोऽप्येव युधि तिष्ठति ॥७७॥ प्राणप्रिये मृते मेऽथ,
यद्गृहान्तरनिर्मितिः । युवयोस्तत्स्फुटं भाति, मूर्खशेखरचेष्टितम् ॥७८॥ मृतेऽपि दयिते यान्यं, वणिनी वृणुते वरम् । एकविंशति| वारान् सा, दुर्ग पतति रौरवम् ॥७९॥ यतः
स्कन्धपुराणे काशीखण्डे-शीलभङ्गेन दुर्वृत्ताः, पातयन्ति कुलत्रयम् । पितुर्मातस्तथा पत्युरिहामुत्र च दुःखिताः ॥८०॥ यानुगच्छति भर्तारं, शीलरक्षकतत्परा । सात्मानं शोधयत्यत्र(येन्न्यक्षं), पापपङ्कभरावृतम् ।।८।। पितापुत्रादिसंयुक्ता, सदाचारपरायणा। | सरन्ती गुरुदेवांश्च, यावत्तिष्ठति वेश्मनि ॥८२॥ सह पक्षद्वयेनैषा, सतीसन्ततिमण्डनम् । आत्मानं तारयत्येव, शीललीलायितैनिंजैः।। 11८३॥ उक्तं च तत्रैव-पत्यौ मृतेऽपि या योषिद्वैधव्यं पालयेक्वचित् । सा पुनः प्राप्य भर्तारं, स्वर्गभोगान् समश्नुते ॥८४॥ भूय| सोक्तेन पर्याप्त, सर्वेषां रणसीमनि । चण्डदोर्दण्डशौण्डीय, ज्ञास्यते त्रिदशादिभिः॥८५॥ तयोरेवं निगद्यासौ, ततो निर्गत्य मानिनी। | समीपं पत्युरागत्य, तं वृत्तान्तमवीवदत् ॥८६॥ तन्निशम्य धराधीशः, क्रोधसिन्दूरितद्युतिः। सामग्री कारयामास, रणकर्मणि | तद्यथा ॥८७॥ दानानि विनौषविघातहेतोर्वीरा ददुर्मार्गणयाचितव्यम् । सर्वार्थसिद्धेः प्रथमं निदानं, देवार्चनं दक्षहृदो विदध्युः ।। | ॥४८॥ प्रसादमासाद्य परं नरेन्द्राद् , हृष्टा विपक्षद्विषभञ्जनोत्सुकाः । मृगेन्द्रनादं विदधुश्च वीराः, परं सुरेशद्विपदर्पभाजः ॥८९॥ शृङ्गारयामासुरनेकभङ्गया, सद्बाजिराजीविरजीकृताङ्गीः । दिव्यायुधानामपरे वितेनुः, पूजां जयश्रीवरणादिहेतोः(कर्म)॥१०॥ तूर्यत्रिक त्रासितशत्रुजातं , बभूव भूवल्लभकेतनेषु(गुर्जरेषु) । पदे पदे वीरविलासिनीनां, जनुश्च गीतानि रसावहानि ॥११॥