SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। श्रीवस्तुपाल सारपरिच्छदा । आजगाम पितुर्धाम, बन्धू बोधयितुं निजौ ॥५७॥ युग्मम् ॥ कुर्वाणौ सोदरौ प्रीत्या, प्रतिपत्तिं सगौरवम् । साचख्यौ चरितम् । विजनीकृत्य, गिरा स्नेहसुधाकिरा ॥५८।। नैकग्रामपुराधीशान् , मर्यादोज्झितभूपतीन् । शिक्षयन्मुषितारातिर्नृपतिर्वः स्वसुः पतिः॥ | ॥५९॥ आगतोऽस्ति भवद्वेश्म, गौरवाों गुणाधिकः । निःशेषं शेषवद्भारं, खभुजाभ्यां भुवो वहन् ॥६०॥ युग्मम् । तदस्मै प्राभृ- I ॥१७॥ तीकृत्य, सारं वाजिगजादिकम् । खाजन्यपालिने वेश्मप्राप्ताय बलशालिने ॥६१॥ निजान्वयसमायातं, साम्राज्यं सर्वतोद्भुतम् । HE भवन्तौ कुरुतां स्फीतप्रीतिसन्ततिसुन्दरम् ॥६२॥ युग्मम् ॥ प्रोचतुस्तौ मदाध्मातौ, श्रुत्वेति भगिनीवचः । श्मश्रुणी पाणिपद्माभ्यां, | स्पृशन्तौ बान्धवावुभौ ॥६३॥ त्रपन्तेऽमी भुजादण्डास्त्रिदशोद्गीतविक्रमाः । क्षत्रियापसदं स्थानौ, (क्षत्रियापसदस्यास्य) प्राभृती| करणे स्वसः ॥६४॥ भूत्वा यः क्षत्रियो दद्यान्नवं दण्डं कुले निजे । म्लानिं दोषाकरः कुर्यात् , स पूर्वजमुखाम्बुजे ॥६५॥ क्षत्रि| याणां वरं जामे, रणक्षोणिरजोबजे । क्रीडनं कीर्तिभिः साकं, न पुनर्मानखण्डनम् ॥६६॥ एतदर्थ खमत्रागाः, सन्धिसम्बन्धहेतवे । हते भर्तरि सङ्ग्रामे, माभूवं निर्धवा यतः ॥६७॥ अग्निदाहविषावेगशस्त्रघातादिसम्भवात् । दुःखाद्वैधव्यवैक्लव्यं, मन्यन्ते योषितोऽधिकम् ॥६८॥ मास्म चिन्तां कृथा भद्रे, हत्वामुं त्वत्पतिं युधि । करिष्यावस्तव प्रौढं, नव्यं भव्यं गृहान्तरम् ॥६९॥ निषिद्धोऽसौ | विधि:व, राजपुत्रान्वयादिषु । सुभ्रवां यौवने प्राचां, श्रूयमाणतया कलौ li७०॥ सीतेव भुवनानन्दिशीलसौरभ्यशालिनी । श्रीवीरधवलप्राणप्रिया प्राह तयोरिति ॥७१॥ नाहं सहोदरौ भर्तुर्वियोगविधुरा सती । ब्रवीमि कृत्रिमं किञ्चिद् , युवयोभूपपूज्ययोः॥७२॥ स कोऽपि नास्ति वो मध्ये, यस्त वीरपुरन्दरम् । अश्वरत्नसमारूढं, मत्रिणाश्रितसन्निधिम् ॥७३।। पार्थवन्मार्गणश्रेणिं, क्षिपन्तं | | समराङ्गणे । वेल्लयन्तं तथा शल्यं, शल्यवत् शत्रुदुःसहम् ।।७४॥ खेलयन्तं निज खड्गरत्नं यत्नात्सपल्यहम् । पाटयन्तं पटाटोपं, ॥१७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy