________________
श्रीवस्तुपाल चरितम् ।
॥२०॥
*80388003888888888888888888
लिसमहरवाजीए। नोत्तरार्धमसौ वक्ति, पठन्नैव पुनः पुनः । केऽमी षडिति विज्ञातुमुक्ता आसंच भूभुजः ॥६०॥
षण्णां मध्ये नृपा नाम, न्यासयितुं निजं निजम् । रात्रौ तस्मै ददुर्लञ्चां प्रत्येकं सोऽपि चाग्रहीत् ॥ ६१ ॥ ग्राहंग्राहमने केषां, | लञ्चां राजाङ्गजन्मनाम् । पुनः प्रस्तावमासाद्य, चारणो भणतिस्म सः || ६२ || बिहु भुजि वीरतणेहिं, चिहुंपगी उपरवटतणे ( णो) । | निशम्य भूभुजः सर्वे, चारणोक्तं चमत्कृताः । अनेन मुषिता पूर्व, लञ्चादानाद्वयं किल ॥ ६३॥ इति चिन्ताभृतस्तस्मै ददुर्दानं विशेषतः । यद्भृत्येषु भवेत् श्रेयो नृपचित्तानुरञ्जनात् ||६४॥ युग्मम् ।। अथ भद्रेश्वरे वेला - कूले लोलेतरश्रिणि । श्रीपतिश्रेणिसङ्कीर्ण, स्वर्गस्थितिविजित्वरे ||६५ || पराक्रमगुणेनोर्व्यामपरः किल भार्गवः । भीमसिंहः प्रतीहारकुल काननमण्डनम् ॥ ६६ ॥ नृपोऽस्ति त्रासितानेकशत्रुसंत तिरुत्कटः । श्रीकोशसैन्यसम्पश्या, तृणवद्गणयन् परान् ॥६७॥ वीरमानी महादानी, लङ्कायामिव रावणः । | समुद्रपरिखाविष्टदुर्गदुर्गमसंस्थितिः ॥ ६८ ॥ चतुर्भिः कलापकम् ॥ अन्यदेत्यादिशद्वीरधवलस्तं क्षितीश्वरम् । भूयास्त्वं सेवकोऽस्माकं, सङ्ग्रामे वातिथिर्भव ॥ ६९ ॥ सोऽपि प्रत्यादिशत्तस्मै, तथैव व्यथितोऽधिकम् । यतः प्रदीयते यादृक् तादृगेवात्र लभ्यते ॥७०॥ ततो गौर्जरभूमीशो, दिगीशोपमविक्रमान् । क्रमेणामेलयद् भूपान् भीमसिंहजिगीषया ॥ ७१ ॥ भद्रेश्वरमहीजानिः सञ्जीकृत्य निजं बलम् । देशसीमानमाक्रम्य, तस्थौ वज्रार्गलोपमः ॥ ७२ ॥ इतो मरुस्थलीभालस्थलीतिलकसन्निभे । जावालिनगरे स्वर्णगिरिशृङ्गारकारिणि ॥ ७३ ॥ राज्ञः समरसिंहस्य, पुत्रः क्षत्रव्रताग्रणीः । श्रीमानुदयसिंहोऽस्ति, प्रथितः पृथिवीपतिः ॥७४॥ चाहुमानकुलाकाशे, यस्मिंस्तपति भाखति । लोके दोषान्धकारस्य, नावकाशोऽभवत्क्वचित् ॥ ७५ ॥ सहोदरास्त्रयस्तस्य प्रशस्यस्थितिशालिनः । प्राप्तरेखाः प्रवीरेषु विख्याताः क्ष्माभृतां धुरि ||७६ ॥ सामन्तपालभूपालः, प्रथमः पार्थविक्रमः । द्वितीयोऽनन्तपालश्च, कलावानिव
I
888888888888888888888888888
द्वितीयः
प्रस्तावः ।
112011