SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। Meta ग्रामपुराधीशमालीचालयनचलानपि ॥३०॥ प्रति श्रीवस्तुपाल यो न रक्षति ॥२२॥ आगमेऽप्युक्तम्-चक्की वीसइभागं, सव्वेवि अ केसवा दसइभागे । मण्डलिया छन्भागं, आयरिया अद्धमद्धेणं चरितम् । | ॥२३॥ प्रजातङ्ककृतां तेषां, श्रीमदोन्मत्तचेतसाम् । ततो धनमदध्वंसाच्चिकित्सा तेन निर्ममे ॥२४॥ । एवं धनबले जाते, कृते सैन्यबलेऽधिके । नीते खायत्ततां सर्वराजवर्गकदम्बके ॥२५॥ व्यापारभारसर्वस्वं, तेजःपाले निधाय ||* ॥१६॥ |सः। श्रीवीरधवलाधीशमन्यदैवं व्यजिज्ञपत् ॥२६॥ युग्मम् ।। धर्मः क्षमाभृतां शिष्टपालनं दुष्टनिग्रहः । मात्स्यो न्यायोऽन्यथा | लोके, भवेद्धर्मनयापहः ॥२७॥ न कोशवृद्धिर्भूभर्तुर्दुष्टनिग्रहमन्तरा । महातरुरिव ख्यातो, राजा नाम्नैव तां विना ॥२८॥ तत्तद्| ग्रामपुराधीशसमीपेऽस्ति स्थितं चिरात् । राजकीयं धनं भूरि, गृह्यते तेन तद्विभो ! ॥२९॥ अदैन्यं सैन्यमादाय, ततश्चौलुक्यभृभुजा। | सनाथः सचिवोञ्चालीचालयनचलानपि ॥३०॥ प्रतिग्राम प्रतिपुरं, मत्री प्रस्थापयन्नुपम् । सामदानाद्युपायज्ञः, क्रियां कुर्वन् यथो* चिताम् ॥३१॥ कुत्रचित्ताभृतव्याजाद्दोषोद्घाटनतः क्वचित् । कुत्रापि नगरपामजीर्णलेखकमार्गणात् ॥३२॥ निजेच्छोद्ग्रहणप्राप्तBI द्युम्नोन्मादान्धचेतसाम् । दण्डं जग्राह सर्वत्र, पुरग्रामाधिकारिणाम् ॥३३॥ त्रिभिर्विशेषकम् । एवं कोशबलोपेतं, निर्माय नृपतिं | | निजम् । तीर्थानां सुवहं मार्ग, कर्तुकामोऽब्रवीदयम् ॥३४॥ महाराज! सुराष्ट्रासु, राष्ट्रेषु द्विष्टचेतसः । भूभृतः सन्ति पापिष्ठा, द्रव्यकोटिमदोद्धताः ॥३५॥ दण्डमर्हन्त्यमी तीर्थपांथसार्थविमोषिणः । ज्वरातस्य गुणो यन्नो, विना कटुकमौषधम् ॥३६॥ एतत् श्रुखोत्सुको राजा, लब्धास्वादतया वजन् । अखण्डमण्डलः * श्रीमान् , प्रतीच्यामपि दिद्युते ॥३७॥ मानेन वर्धमानाङ्ग, वर्धमानपुराधिपम् । गोहिलावलिभूपांश्च, राजान्वयभुवस्तथा ॥३८॥ बलेन करदीकृत्य, मोचयिता महद्धनम् । जगाम वामनस्थल्यां, कर्षन् शल्यानि शोभितः ॥३९॥ सरस्तटे स्फुटाटोपान् , दत्त्वा. कुत्रापि नगरप्रामजीर्णलेखकमा कोशबलोपेतं, निर्माय नृपति । ॥१६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy