________________
48888888888888888883% %88%28
लोभाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायाति देहिनामविवेकिनाम् ||४|| विधौ विध्यति सक्रोधे, वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ||५|| इति ध्याला परावृत्य, धौतवस्त्राणि मत्रिराट् । दानं वितीर्य | पात्रेषु, बुभुजे सपरिच्छदः ॥६॥ ततो गृहीतताम्बूलोऽलङ्कृत्य क्षितिभृद्गृहम् । अग्रहीत्सर्वकार्याणि यथायोगं निजे करे ||७|| पूज्येषु पूजनं कुर्वन्, सृजन्मान्येषु माननां । राज्यवृद्धान्निजौचित्या, रञ्जयंश्च पदे पदे ||८|| सोमेश्वरं गुरुं प्रीणन्, मनोऽभीष्टार्पणादिभिः। | गुणवद्बहुमानेनानन्दयन्निखिलाः प्रजाः ||९|| वर्धयन् धार्मिक श्रेणीः, प्रवीणान् गणयन् धुरि । नरान् भापयमानश्च, दुर्वृत्तानन्तरा| न्तरा ॥१०॥ राजहंस इव क्रीडन्, सद्गुणैर्नृपमानसे । पोषयन् शासनं जैनं, गौरवक्रिययादरात् ||११|| व्यापारं भूभुजः कुर्वन्, वसुधायां दुराशयान् । गवेषयन् विशेषज्ञस्तेजः पालेन बन्धुना ||१२|| सुमित्रानन्दिना मन्त्री, लक्ष्मणेनेव संयुतः । लेभे स्वसिद्धिं | ( प्रसिद्धि) श्रीराम देववत्सर्वतोमुखीम् ॥१३॥ षड्भिः कुलकम् । सतां पूजाऽसतां दण्डो, वृद्धिश्व धनधर्मयोः । सर्वलोकोपकारश्च, राजव्यापारजं फलम् ||१४|| ध्यात्वेति सचिवो ज्येष्ठो, दुष्टं जीर्णाधिकारिणम् । लञ्चाप्रपञ्चितश्रीकं, कर्णेजपगणाधिपम् ॥१५॥ | दण्डयित्वा बृहद्रम्मशताना (लक्षाणा ) मेकविंशतिम् । विनयं ग्राहयामास, कुशिष्यमिव सद्गुरुः ॥ १६ ॥ तद्व्ययेनाकरोत्सारभटाश्वादि| बलं कियत् । निजे वेश्मनि मन्त्रीशः, शोभायै यत्परिच्छदः ||१७|| ततश्च सैन्यसामर्थ्याद्धनमन्यायकारिणः । अमोचयदयं ग्राम| ग्रामण्याश्चिरसञ्चितम् || १८ || आतुराणामिवापथ्यं, पापानां सम्पदां बलम् । दूरीकृतं भवत्येव, परिणामगुणावहम् ॥ १९ ॥ यतः - राजदण्डभयात्पापं, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥२०॥ उपेक्षते समर्थोऽपि यः प्रभुः पापचेष्टितम् । बध्यते सोऽपि तत्कर्म, कियद्भागानुषङ्गतः ॥२१॥ प्रजाया धर्मषड्भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षद्भागो, जायते
88% %83%%C3%%83%%88% 888888881