________________
श्रीवस्तुपाल चरितम् ।
॥१५॥
*8888888888888838-888% 8888
| हारिणा । निखिलाभिरुजवके, मानवान्नगरे निजे ॥८७॥ यथेप्सितान्नदानाद्यैर्यथेष्टद्रविणार्पणैः । सोपचक्रे स्थिरं चक्रे, स्वयशश्च | जगत्यपि ॥ ८८ ॥ संख्यातुं खलु शक्यन्ते, समुद्रोदकबिन्दवः । न पुनस्तस्य भूभर्तुरुपकारपरम्पराः || ८९ ॥ सुखप्राज्यं चिरं राज्यं, भुक्त्वा मुक्तपरिग्रहः । युगन्धरसूरीणां समीपे प्राप्य संयमम् ॥ ९० ॥ अधीत्य द्वादशाङ्गानि, लब्ध्वा सूरिपदं ततः । स कमाद् | द्वादशे कल्पे, देवोऽजनि महर्द्धिकः ॥ ९१ ॥ युग्मम् ॥ ततश्युत्वा विदेहेषु, षट्खण्डपृथिवीपतिः । भूत्वा श्रीभरतो भूभृत् सिद्धि| सौधं गमिष्यति ॥ ९२ ॥ प्रजल्पतु जनः किमप्युपदिशन्तु सन्तो मतं फलं भवतु वामुतः किमपि नास्तु वा मन्त्रिराट् । न पुण्यमपरं परोपकृतितोऽस्ति विश्वत्रये, विशङ्कमिदमुद्यताङ्गुलिकरं वयं ब्रूमहे ॥ ९३ ॥ इति भरतनरेन्द्रप्रष्ठवृत्तं निशम्योपकृतिकृतिफलालिप्राप्तिदृष्टान्तरूपम् ॥ सचिवतिलक नित्यं प्राणिवर्गे समग्रे, निरुपममुपकारं प्राप्य राज्यं विधेहि ॥ ९४ ॥ निपीयेति गुरोर्वाचः, सम्यग्धर्मसुधामुचः । मनः परोपकारेषु स जीमूत इव व्यधात् ॥ ९५ ॥
ततो गुरुं नमस्कृत्य, सुकृति गृहमागतः । विममर्श क्षणं खान्ते तत्वं मन्त्री विवेकवान् ॥ ९६ ॥ उच्चैर्गवं समालोक्य नरं श्रीराशु नश्यति । दैत्यदत्तावलम्बोऽथ स तस्मादवरोहति ||१७|| अन्धा एव धनान्धाः स्युरिति सत्यं तथाहि ये । अन्योक्तेनाध्वना गच्छत्यन्यहस्तावलम्बिनः ||१८|| धने धनात्यये जाते, दूरं दुःखेन दूयते । दीपहस्तः प्रदीपेऽस्ते, तमसा बाध्यतेऽधिकम् ॥९९॥ छन्नच्छायाच्छलेनामी, धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि खमात्मानं मन्यन्ते स्थिरमीश्वराः ॥ २००॥ कालेन शौनिके| नेव, नीयमानो जनः पशुः । क्षिपत्येव धिगासने, मुखं विषयशावले ||१|| कायः कर्मकरोऽयं तन्नात्र कार्यातिलालना । भृतिमात्रोचितोऽप्येष प्रपुष्टो विचिकीर्षति ||२|| विषयामिषमुत्सृज्य, दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ।।
488388888888888888888888
द्वितीयः
प्रस्तावः ।
॥१५॥