________________
488888888888888888888888
भ्रमन्ती सा प्रतिग्रामं, तत्रागात्कर्मयोगतः । गृहे दामोदरस्यैव, भिक्षार्थं प्राविशत्तथा ॥६९॥ अभङ्गरूपसौभाग्यां, तामालोक्य | तपस्विनीम् । सस्मार प्राक्तनीं जातिं, क्षणाद्दामोदरो द्विजः ॥ ७० ॥ प्राग्जन्मवल्लभां ज्ञाखा, स तां स्नेहेन मोहितः । पुनः प्रणयिनीं | चक्रे, कामस्याहो दुरन्तता ॥ ७१ ॥ लोकद्वयविरुद्धं तद्विभाव्य जनकादिभिः । निष्कासिता च सा गेहाद्देहादिव दुरामयः ॥ ७२ ॥ तदुःखेन मृतो विप्रः कानने समभून्मृगः । दैवात्तत्रागतां दृष्ट्वा, तामसौ कामविह्वलः ॥७३॥ धावन्ननुपदं मोहात्, किरातैर्मारितोऽभवत् । वानरो विपिने तत्र, तामालोक्य पुनस्तथा ||७४ || अनुव्रजन् दृढस्नेहपाशबद्धोऽधिकं जनैः । निषिद्धः प्राप पश्चलं, तीव्र| दुःखोदयार्दितः ॥७५॥ वाणारसीपुरासने, ग्रामे मालूरनामनि । भूदेवो दिननामाऽभूद्दारिद्रयैक ( दरिद्रैक ) निदर्शनम् ॥ ७६ ॥ षट्कर्मा| भिरतो वेदविद्यापारङ्गमी शमी । दक्षिणायै गतो वाणारस्यां कस्यापि वेश्मनि ||७७ || प्राप्तां तत्रापि (तत्रैव) तां दृष्ट्वा, शम्बा लम्बा|लकां प्रियाम् । स्वजातिं प्राक्तनीं स्मृला, मुमुदे मोहमूढहृत् ॥७८॥ प्रपेदेऽनशनं साकं, तया गङ्गासरित्तटे । स्वजनैर्वार्यमाणोऽपि, | मोहवैराग्यपूरितः ॥ ७९ ॥ तस्मिन्नवसरे तत्र, संयतः श्रुतसागरः । आगादगारिणां प्रष्ठ, आकृष्टः सुकृतैस्तयोः ॥८०॥
ववन्दे मुदितस्वान्त॒स्तं दिन्नः सहितस्तया । तेनापि विदधे मोहनाशिनी देशना तयोः || ८१ ॥ ततोऽसौ गतरागोऽभून्मृत्वा पुण्यानुभावतः । नृपतिर्भरतः शम्बा, तत्प्रिया च सुलोचना ॥८२॥ इत्याख्यानं नृपः श्रुखा सस्मार प्राग्भवं निजम् । अहो भवान् | ममैवैतान्, विप्रः स्माहेत्यचिन्तयत् ||८३ || अहो किमपि संसारस्वरूपं (गहनं), वचनातिगम् । सोऽन्वहं भावयामास, भावनामिति चेतसि ॥८४॥ ततो भरतभूपालो रङ्गसंवेगसागरः । सम्यग्दर्शनसंशुद्धां धारयन् द्वादशवतीम् ||८५||
जिनेन्द्रमन्दिरश्रेणिमण्डितं भूमिमण्डलम् । कुर्वन् कल्पद्रुवत्प्रीणन्नुपकारैर्जगञ्जनान् ॥ ८६॥ गुटिकास्नात्रनीरेण, नानार्तिव्रात
4883% 48388888883%%83%¥€ॐ**