________________
**
चरितम् ।
श्रीवस्तुपाल भूत्प्रथमे कल्पे, सुपर्वेश्वरसन्निभः ॥५१॥ स परीक्ष्य विधा शुद्धं, सम्यक्त्वस्थिरतागुणम् । प्रत्यक्षीभूय भूपाय, तुष्टो हारममुं ददौ ॥ द्वितीयः
| ॥५२॥ तेनेति प्रोक्तमाकर्ण्य, हृष्टो वर्णगुरुः पुनः। तस्मै हारं ददौ पश्चानिःस्पृहैकशिरोमणिः॥५३॥ विसृष्टोऽथ नरेन्द्रेण, निजं | प्रस्तावः।
| धाम जगाम सः। नखा दत्त्वा च तं राज्ञस्तत्वरूपं न्यवेदयत् ॥५४॥ अन्यदारिष्टनगरात् , सहानीतं नरं नृपः । कस्वमीदृगवस्था * ॥१४॥ | ते, कस्मादित्यब्रवीद्रहः ॥५५॥ सोऽपि माह महाराज! द्विजः पारासरोऽस्म्यहम् । आम्नाती भारतग्रन्थे, पुराणेष्वपरेष्वपि ॥५६॥
यत्किञ्चिद्वम्यहं देवादेशादाख्यानमिच्छया। तत्प्रायः सत्यतां याति, ततो मम भवेद्धनम् ॥५७॥ __ अन्यदा राजपुत्रस्य, सरुजो रोगशान्तये । मत्रोपचारः पारेभे, विधातुं विधिना मया ॥५८॥ परासुः समभूदैवयोगाद्राजागजो रुजा । अपवादो ममाप्यासीत् , पौरलोकेषु दुःस्सहः ॥५९॥ वधार्थ नीयमानोऽहं, नृपादेशात्ततो नरैः । खया भूप समुत्पाव्यानीतोत्र करुणाब्धिना ॥६०॥ भवत्प्रसादपीयूषरस(यूष)स्वादनतोऽधुना । जीवितं मेऽभवद्भूभृत्शृङ्गारसुकृतोद्भवात् ॥६१॥ अथाभ्यधाद्धराधीशो, यद्येवं कथकोऽसि तत् । आख्यानं किञ्चिदाख्याहि, पुरो मम यथारुचि ॥६२॥ नृपादेशं समासाद्य, विप्रः पारासरस्ततः । अवधारय हे स्वामिन्नित्युक्त्वोवाच तद्यथा ॥६३॥ अत्रैव भरतक्षेत्रे, गान्धारविषयेऽजनि । गान्धाराख्यपुरे नाना, विनोदः कुलपुत्रकः ॥६४॥ तस्य भार्याऽभवत् शम्बा, हेमकम्बामलद्युतिः । सीमन्तिनीषु या सीमा, वर्यसौन्दर्यसम्पदा ॥६५।।
मनोऽनुकूललीलाभिः, प्ररोहत्स्नेहयोस्तयोः । अनेहा अगमद्भूयानन्योन्यं सुखमग्नयोः ॥६६॥ धृममार्गविनोदस्तु, मन्वानोऽपि ॥१४॥ * दयापरः । चौरेभ्यो मृत्युमासाद्य, नन्दिग्रामेऽभवद् द्विजः ॥६७॥ दामोदराभिधो धीमान् , वेदविद्याविदग्रणीः। शम्बापि तापसी |
जाता, शीललीलातिनिर्मला ॥६८॥