________________
ततो वेगात् , पूर्णकामो नरेश्वरः । गुटिकां दिव्यमाहात्म्यां, पट्टदेव्याः समार्पयत् ॥३४॥ तद्बलात्सा जिनानन्तुं, पर्वतेऽष्टापदेगमत् । ततः प्राप्ता पुरे धर्मोन्नत्यै चक्रे महोत्सवान् ॥३५॥
यथोक्तवर्णमानाभिः, प्रतिमाभिरलतम् । कृतप्राणिगणानन्दं, गाङ्गेयकलशाञ्चितम् ॥३६॥ अष्टापदावताराख्यं, चन्द्राश्मैश्चैत्यमुच्चकैः । वपुरे कारयामास, वासवावाससन्निभम् ॥३७॥ युग्मम् ।। नानादेशागतैस्तत्र, मात्रातिगमहोत्सवैः । प्रावर्त्यत महायात्रा, | जनैराहतपुङ्गवैः ॥३८॥ चारणश्रमणास्तवान्यदा नन्तुं जिनेश्वरान् । शान्तपापाः समाजग्मुस्तिग्मद्युतिविडम्बिनः ॥३९॥ नत्वा तान् विनयी राजा, पप्रच्छाछद्मशक्तिभृत् । केनेयमर्पिता स्वामिन् , गुटिका व्योमगामिनी ॥४०॥ मुनयोऽपि जगू राजस्तदने चरितं तव ।। त्रिजगञ्जनिताश्चर्य, गुटिकाढौकनावधि ॥४॥ विषापहारिणं हारं, प्राभृतं मम पाणिना। भवतो ढोकयामास, कृतज्ञोऽसौ ततो नृपः ॥४२॥ अमुं गृहाण तद्राजन् , रत्नप्रभनृपोपरि। प्रसादविशदो भूखा, प्रीतिपल्लवकारणम् ॥४३॥ तच्छ्खा भरताधीशो, विस्मयादित्यचिन्तयत् । अहो रत्नप्रभो राजा, कृतज्ञजनमण्डनम् ॥४४॥ मनागप्युपकारं यो, व्यसान्निव मत्कृतम् । सुमेरुसदृशं प्रत्युपकारं च चिकीर्षति ॥४५॥ अथावक् वसुधाधीशस्तं पुमांसं प्रमोदयन् । धन्यानामवधे(मन् , प्रभोस्तव किमुच्यते ॥४६॥ लघु| मप्युपकारं यो, गुरोरपि गुरुं सृजन् । एतं राज्यश्रियः सारं, हारं मम प्रयच्छति ॥४७॥ परं परस्य सदस्तु, नाहं गृह्णामि कस्यचित् । दिव्यस्यास्य समुत्पत्ति, निवेदय तथापि मे ॥४८॥
सोऽप्यूचे श्रूयतां देव, सचिवो मतिसागरः । जिनेन्द्रशासनाम्भोजप्रकाशतपनोपमः ॥४९॥ राज्यकार्यधुराधारः, प्रजापालनतत्परः । आसीदस्मत्प्रभो राज्ये, ज्यायान् न्यायाध्वदीपकः ॥५०॥ युग्मम् ॥ स श्राद्धधर्ममाराध्य, क्रमात्सम्यक्त्वपूर्वकम् । देवोऽ