________________
श्रीवस्तुपाल चरितम् ।
द्वितीयः प्रस्तावः।
॥१३॥
प्रणम्यावदद्देव, देवानामपि दुर्लभम् । हारं समर्पयनस्मि, हेतुना येन तं शृणु ॥१६॥ तथाहि-अस्त्यत्र भरतक्षेत्रे, सिंहलद्वीपमण्डने। जयावर्तपुरे रत्नप्रभाख्यः क्षोणिवल्लभः ॥१७॥ तस्य रत्नवती देवी, निःसपत्नप्रभाद्भुता । अस्ति प्रशस्तिवद्विश्वे, वयसौन्दर्यसम्पदः॥ ॥१८॥ पतिव्रतागुणोपेता, जिनधर्मपरायणा । प्राज्यसाम्राज्यसौख्यश्रीसारं सारङ्गलोचना ॥१९॥ युग्मम् ॥ तदालयेऽन्यदाऽऽयासीदसीमप्रशमोदधिः । न दीनतां गुणैबिभ्रत , सुव्रताख्यो महाव्रती ॥२०॥ माखन्तं तं तदालोक्य, कुर्वाणं सुदिनोदयम् । सा स्मेरवदनाम्भोजा, पबिनीवाभवभृशम् ॥२१॥
तं निवेश्यासनेऽवादीद्वन्दिला सा कृताञ्जलिः । कुतोऽद्य भगवन्नत्र, जङ्गमं तीर्थमागमः ॥२२॥ भद्रे! भद्रात्मनस्तीर्थाद्गिरेरष्टा| पदादहम् । चारणः श्रमणः प्रापं, मासक्षपणपारणे ॥२३॥ इत्युक्ते मुनिनामाक्षीत् , स्वरूपं सा महीभृतः । न्यक्षेण तस्य माहात्म्यं,
स तस्यै पुनरादिशत् ॥२४॥ श्रुत्वा तत्तीर्थमाहात्म्यं, यात्रास्नात्रार्चनोद्भवम् । सा ततो वन्दनोत्कण्ठारसेनाकुलिता सती ॥२५॥ | अजिब्रह्मनिष्ठात्मा, तन्नमस्कृतिहेतवे । भोजनादिपरित्यागाभिग्रहं जगृहे तदा ॥२६॥ युग्मम ।। नभोगमनसामर्थ्य, विनाऽष्टापदपवते। न सा शक्नुवती गन्तुं, भावनामित्यभावयत् ॥२७॥ चारणश्रमणा धन्या, धन्या विद्याधरा नृपाः। ये नमस्यन्ति तीर्थेत्र, गखा गखा जिनेश्वरान् ॥२८॥ ते श्लाघ्या वन्दनीयाश्च, तेषां जन्म फलेग्रहि । यात्रां कुर्वन्ति ये नित्यं, तीर्थेषु विविधेष्वपि ॥२९॥ | सैवं चिन्तार्णवे मना, बोधितापि नृपादिभिः। महासबवती नैवाभिग्रहं मुमुचे पुनः॥३०॥ तस्या दुःखं ततो राज्ञो, मानसे विम| लात्मनि । प्रतिबिम्बीभवद् दृष्टं, प्रधानपुरुषादिमिः ॥३१॥ श्रुखा माहात्म्यमुर्वीशो, रामशेखरनाकिनः। तस्या वाञ्छितसिद्ध्यर्थ, गृहेऽगाद्गुटिकाकृते ॥३२॥ तस्मिन्नस्मन्महीभर्तुः, प्राप्तस्य पुरुषोत्तमः । तृतीये दिवसे कश्चिद्गुटिका कामदामदात् ।।३३॥ गृहमागा
॥१३॥