________________
द्वितीयः प्रस्तावः।
श्रीवस्तुपाल
तथा निजमनोऽभीष्टलिप्साचिन्ताभरार्दितान् । उपेक्ष्यामृन युज्येत, मम खाभीष्टसाधनम् ।।८३॥ इति ध्यात्वा नृपः प्रादा-1 चरितम् ।। देतामेकस्य कस्यचित् । द्वितीयां पुनरासाद्य, द्वितीयस्य तथार्पयत् ॥८४॥ अत्रान्तरे नरेन्द्रस्य, तुष्टः सत्वेन भूयसा । प्रत्यक्षः
स्पष्टमाचष्ट, देवः (यक्षः) श्रीरामशेखरः ॥८५॥ अहो सत्वमहो धैर्यमहो कारुण्यमान्तरम् । भवतो भूपमूर्धन्य, दृश्यते विश्वतोऽ-* ॥१२॥
धिकम् ॥८६॥ यस्येदृशी मनोवृत्तिः, परोपकरणोद्यता, लोके शास्त्रे च कुत्रापि, या न दृष्टा श्रुताप्यहो ।।८७॥ न प्राप्यते षण्मा-|
स्येयं, गुटिकैकापि कष्टतः । तद्द्यं भवतासादि, दिनेनैकेन सत्वतः ॥८८॥ तद्यं भवता दत्तमर्थिनोस्तृणवत्क्षणात् । तेन सत्वेन aal तुष्टोऽस्मि, देवोऽहं रामशेखरः ॥८९॥ वरं वृणीष्व तद्राजन्! मनोऽभीष्टफलप्रदं । न भवेत्कस्यचिन्मोघमनघं देवदर्शनम् ॥९॥
विनीतस्तं नमस्कृत्य, ततः स्माह महीपतिः। पुण्यपुण्योदयाद्देवप्रष्ठ! तुष्टो भवान् यदि ॥९१॥ तत्स्वकीयांहिकल्पद्रुसेवाहेबाकिनः कुरु । पूर्णकामानरान् सर्वानमृन्मौनावलम्बिनः ॥१२॥ ____ आचख्यौ यक्षराजोऽपि, राजानं रञ्जितोऽधिकम् । मम प्रसादं नार्हन्ति, सत्वाः सत्वोज्झिता इमे ॥१३॥ परं भवद्वचः | स्वर्गवामिनोऽप्यनतिक्रमम् । किं पुनर्मादृशः स्वर्गिसामान्यस्य नरेश्वर! ।।९।। इत्युक्त्वा पूरयामास, सुरस्तेषां मनोरथान् । भूभुजोऽनुग्रहादेव, प्रत्येकं गुटिकार्पणात् ॥९५॥ ततोऽधिकं प्रसन्नेन, नाकिना तेन भूपतेः । गुटिका प्रददे दिव्या, सर्वाभीष्टार्थसाधनी॥९६॥
तं प्रणम्य महीपालो, लीलया व्योममण्डले । तस्याः सम्यग् प्रभावेण, पक्षिराज इव ब्रजन् ।।९७॥ राष्ट्रकूटावनीभालललामाकार* धारिणि । पुरेरिष्टपुरे नाम्ना, सम्प्राप्तः कौतुकाकुलः ॥९८॥ युग्मम् ॥ तस्योद्याने भ्रमन् भृमानमन्दानन्ददायिनि । ददर्श सुव्रताचा
र्यान : सुव्रतश्रेणिसेवितान् ॥९९।। कृत्यवित्वान्नमस्कृत्य, पञ्चाङ्गनतिपूर्वकम् । अग्रे निविश्य शुश्राव, धात्रीशो धर्मदेशनाम्
॥१२॥