SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भुवनाद्भुतम् ॥६४॥ अस्ति खर्गवधृवृन्दक्रीडासङ्केतवेश्मभम् । दिव्याश्चर्यश्रिया सारं, पूरितार्थिमनोरथम् ॥६५॥ त्रिभिर्विशेषकम् ॥ शिरसा तनुभृत्वासकारि स्नात्रजलं वहेत् । षण्मासी यो वसंस्तत्र, तप्तत्रपुरसोपमम् ॥६६॥ स प्राप्नोति तदन्ते द्राग् , गुटि| कामीदृशीं विभो । सत्वहीनो ज्वलत्येव, वहिनेव तदम्बुना ॥६७॥ इति श्रुत्वा धराधीशः, पुमांसं विससर्ज तम् । अन्वभूच क्षणं | निद्रासुखं तस्यां समाहितः ॥६८॥ यथास्थिततया मखा, तस्य वाचं क्षितीश्वरः । अज्ञातः परिवारेण, केनाप्यञ्जनयोगतः ॥६९॥ कृतरूपपरावर्तः, प्रथमः सत्वशालिनाम् । खड्गपाणिनिशीथेऽथ, प्रतस्थ दक्षिणाम्प्रति ॥७०॥ नमस्यन्नैकतीर्थानि, वनीः (वन्याः) पश्यन्ननेकशः। व्रजन् क्रमेण स प्राप, मलयाचलचूलिकाम् ॥७१॥ अद्राक्षीत्सर्वतस्तस्य, पर्वतस्य श्रियं नृपः। सुरभीभूतसर्वाङ्गः, | सौरभैश्चान्दनद्रुमैः ॥७२॥ आससाद क्रमाद्रामशेखरस्वग्वेिश्म सः। जगदानंदिसौन्दर्यरमणीयमणीमयम् ॥७३॥ स्नाखातिविमले | वापिजले स कमलावलीः। आदाय पूजयामास, रामशेखरमादरात् ॥७४॥ तत्र धात्रीप्रभुदृष्ट्वा, गुटिकाप्राप्तये पुरा । भूयसस्तस्थुषः पुंसस्ताम्यतः सत्ववर्जितान् ॥७५।। स्नानाम्भस्तापसञ्जातव्रणाङ्कितशरीरकान् । नरं कश्चन पप्रच्छ, कति सन्ति भवादृशाः ॥७६॥ शतमत्र वयं वर्तामहे तेनोदितो नृपः । दुःसाध्या कार्यसंसिद्धिर्ममाप्येवमचिन्तयत् ॥७७। तथापि सत्वमालम्ब्य, गाङ्गपूरमिवेश्वरः। | धतुं स्नानपयःक्ष्मापः, शिरो न्यास्थत्प्रणाल्यधः ॥७८॥ विद्युदुद्योतसङ्काशं, पतच्छिरसि भूभृतः । चमत्कारं करोतिस्म, कातरत्रा* सकारणम् ॥७९॥ स्थिरासनतया तत्र, तस्थुषस्तस्य भूपतेः । प्रादुरासीत्पयःपूराद्गुटिका प्रस्फुरत्प्रभा ।।८०॥ तामादाय नृपो दध्यौ, दुःखिताङ्गिषु वत्सलः। अमीष्वपूर्णवाञ्च्छेषु, कथं खार्थः प्रसाध्यते ॥८१॥ यथा दृक्पथमायातं, क्षुत्पिपासातिपीडितम् । विमुच्य | महतां भोक्तुं, निराशं नैव युज्यते ॥८२॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy