________________
द्वितीयः प्रस्तावः।
पश्चात्तत्रैव पर्यङ्के, पतितोऽसौ नभस्तलात् । पुरःस्थं नृपति प्रेक्ष्य, भयभ्रान्तोऽभवभृशम् ॥४७॥ तथावस्थं तमालोक्य, भूपतिः सदयोऽवदत् । माकार्षीस्वं भयं भद्र! परं कोऽस्यागमः कुतः॥४८॥ सोऽप्यवग् गुटिकासिद्धो, दूरदेशनिवासवान् । अनङ्गकेतुना| मास्मि, पुमान् क्षत्रियवंशजः॥४९॥ गुटिकायाः प्रयोगेण, स्वैरं व्योनि व्रजन्नहम् । श्रीपर्वते यियासुस्तु, श्रान्तो भूयोऽध्वलङ्घनात ॥५०॥ विश्रामार्थ भवच्छय्यां, रक्षकैः परिवर्जितां । प्रेक्ष्य निद्रासुखं भेजे, दुर्विनीतो जडाग्रणीः ॥५१॥ प्रबुद्धः साम्प्रतं राजन् ! नभोऽध्वनि समुत्पतन् । गुटिकाया अभावेन, पश्चादेवापतं द्रुतम् ॥५२॥ ततो मे सापराधस्य, प्रसद्य करुणार्णव! । जीवदानं विभो!
देहि, देहिनां परमं प्रियम् ॥५३॥ तन्निशम्य क्षमापालः, कृपालुः साञ्जसं जगौ । निरातङ्कश्चिरं निद्रां, कुरु शय्यामिमां श्रितः॥५४॥ Pe| निविष्टोऽग्रे करिष्येऽहं, वातक्षेपं पुनस्तव । अनाहूतोतिर्वेिश्मन्यागच्छत्सुकृतोदयात् ॥५५॥ युग्मम् ।। सोऽप्युत्थाय द्रुतं तस्य,
विनयाद्वामनीभवन् । भूभुजश्चरणाम्भोज, नमस्कृत्याब्रवीदिति ॥५६॥ नैतद्युक्तं महाराज! भवानत्र भवान् यतः। सुरासुरनरश्रेणिस्पृहणीयगुणाकरः ॥५७॥
निःकृत्रिमोपकारित्वात् , सर्वेषां तु विशेषतः । महतां भरतावन्या, त्वमेव तिलकायसे ॥५८॥ तदुक्तिरञ्जितो राजा, गुटिका
समार्पयत् । यदन्यसम्पदि नैव, स्पृहयालुर्महान् पुनः ॥५९॥ सोऽवदद् गृह्यतां देव, देवधेनुमिवानघाम् । मयि प्रसादमाधाय, * गुटिका कामदायिनीम् ।।६०॥ एतस्या अनुभावेन, खैरं नभसि गम्यते । व्याधयो विविधाश्चास्या, विलीयन्तेऽम्बुसेकतः ॥६१।।
नृपोऽवादीन गृह्णामि, परकीयं किमप्यहम्। परमस्यास्तु सद्भावपदं वद विदाम्वर! ॥६२।। राजादेशं समासाद्य, विद्यासिद्धोऽभ्यधादिति । दक्षिणस्यां दिशि स्वामिन् , मलयाचलमण्डनम् ॥६३॥ शशाङ्कमण्डलाकारं, नानातरुविराजितम् । रामशेखरदेवस्य, भवनं
॥११॥