________________
F-%£3X%83%2£3KX43K8838888888
युग्मम् ॥ सोऽन्यदा मन्त्रिणः स्माह, प्रवाहः सुकृताम्बुनः । महीचन्द्रकुमारेण, युवराजेन संयुताः ॥ ३१ ॥ यूयं तथाखिले राज्ये, चिन्तां कुरुत सद्धियः । यथा न जायते लोके, विबाधा न्यायधर्मयोः ||३२|| युग्मम् ।। यथाशक्ति करिष्येऽहमुपकारं शरीरिणाम् । निर्निदानेन दानेन, हृदयाभीष्टवस्तुनः ||३३|| स्वार्थादप्यधिको यत्र, परार्थः प्रतिभासते । स एव पुरुषो लोके, श्लाध्यते त्रिदशैरपि ॥ | ||३४|| परोपकारः कर्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्यात् क्रतुशतैरपि ॥ ३५ ॥ एवमुक्त्वा महामात्यपुङ्गवान नृप - पुङ्गवः । विन्यस्य राज्यकार्यालीधुराधौरेयतापदे || ३६ || स्वयं परोपकारैकदीक्षितो दक्षिणाग्रणीः । पूरयामास सर्वेषां यथायोगं मनोरथान् || ||३७|| युग्मम् !
अन्यदा नृपतिः प्रेक्ष्य, नानाप्राणिपरम्पराम् । विविधैर्व्याधिभिर्ग्रस्तामितिचिन्तापरोऽभवत् ॥ ३८ ॥ जातोऽहं नृपतिः स्फुरद्गु| ततिः केनापि सत्कर्मणा, सामर्थ्यं पुनरस्ति नैव किमपि त्राणाय मे प्राणिनाम् । मृत्युव्याधिवियोगविह्वलधियां सामान्यजन्तोखि, | प्रौढैश्वर्यमिदं ततो हि विफलं मे ही (सर्व) समं सम्पदा || ३९॥ ततो मे नाममात्रेण, जातेयं नरनाथता । मुधा वञ्चापरस्येव (चञ्चा| नरस्येव ), योगक्षेमविवर्जिता ||४०|| रक्षितुं नैव शक्तिर्मे ( शक्रोमि), यदसुं प्राकृतं जनम् । व्रजन्तं विवशं धर्मराजवेश्मनि रोगतः ॥ ॥ ४१ ॥ इति चिन्तातुरो यावत् शय्यामनु नरेश्वरः । खापार्थमुपरि प्रापत्, सप्तभ्रमस्य वेश्मनः ॥४२॥ तावचत्र वराकारं सुषुप्तं सुखनिद्रया । अद्राक्षीत्पुरुषं कश्चित् काश्वनद्युतिभासुरम् ||४३|| अपश्यत्पतितां तस्य समीपे गुटिकामसौ । प्रस्फुरत्काश्चनज्यो तिरुद्योतितगृहाङ्गणाम् ||४४ || आदाय विस्मयावेशविवशोऽथ विशाम्पतिः । गुटिकां कृपया तस्य, वातक्षेपं व्यधात्स्वयं ॥ ४५ ॥ अत्रान्तरे तिरस्कृत्य स निद्रां लु(ग्ल) पितेन्द्रियाम् । अविद्यामिव योगीन्द्र, उत्पपात जवादिवि ||४६ ||
*88% 8888888888888888888888