________________
द्वितीयः प्रस्तावः।
श्रीवस्तुपालापीडितानेषु, क्षुत्पिपासादिपीडया ॥१३॥ पुण्यकारुण्यमाधाय, स्वसामर्थ्यानुसारतः । अन्नपानादिदानेन, समाधिर्यविधीयते ॥१४॥ चरितम् । द्रव्योपकार एषोत्र, गदितस्तत्ववेदिमिः। भुवनाद्भुतसौभाग्यसम्पदामास्पदं परम् ॥१५॥ ज्ञानदर्शनचारित्रतपःक्षान्तिमतां पुनः ।
* सम्यक्त्वशीलयुक्तानां, भक्तिरागेण भूयसा ॥१६॥ सम्यग्ज्ञानक्रियादीनां गुणानामधिरोपतः । भवेद्भावोपकारस्तु, निःस्पृहाशयशा॥१०॥
लिनाम् ॥१७॥ कुर्वन्त्युपकृति प्रायो, धन्या एवान्यदेहिनाम् । प्रौढमैश्वर्यमासाद्य, सम्पदा वपुषापि च ॥१८॥
वर्गापवर्गसौख्यानि, चक्रवादिसम्पदः। द्विविधस्योपकारस्य, फलमाहुर्मनीषिणः ॥१९॥ द्रव्योपकारमात्रस्याप्यनेकाः | सुखसम्पदः । भूभृतो भरतस्येव भवन्त्यत्र परत्र च॥२०॥ तथाहि भरतक्षेत्रे, पुरन्दरपुरोपमम् । अस्ति भोगपुरं नाम, धाम सर्वा
द्भुतश्रियः ॥२१॥ तत्राभृद्भरतो भूमान् , भाग्यसौभाग्यसेवधिः(सौभाग्याद्भरतात्प्रति)। कीर्तिकर्पूरसौरभ्यैर्वासयन् भरतावनिम् ।। * ॥२२॥ द्विधा धर्मकलाशाली(कर्मकलाशाली), द्विधा समिति तत्परः। द्विधा क्षमाभृतां मुख्यो, योऽभूद्वीरः परं त्रिधा ॥२३॥
यस्य स्वान्ते भुवो भतुयं तृणगणायते । सङ्ग्रामे विद्विषां वृन्द, दाने च कनकोत्करः ॥२४॥ आसीत्सीमन्तिनीसीमा, तस्य शस्यागसम्पदाम् । सुलोचना महादेवी, नीलोत्पलविलोचना ॥२५॥ विशुद्धोभयपक्षश्रीर्मरालीव लसद्गतिः । उवास मानसे भर्तुर्या विवेकवती सती ॥२६॥ तदङ्गजो रजोऽतीतैः, प्रतीतो भुवि सद्गुणैः । महीचन्द्रोऽभवद्भद्रगजेन्द्र इव विक्रमी ॥२७॥ कुलीना मत्रिणो|ऽभूवन , भूयलप्रमुखाः पुनः। तस्य राजप्रजाकार्यधुरीणा धीरधीभृतः ॥२८॥ वाजिकुञ्जरकेलीषु, गीतकाव्यकथादिषु । लीलासु युव* तीनां च, नाटकप्रेक्षणादिषु ॥२९॥ असौ भरतभूपालः, सर्वैश्वर्यसुखोदधिः । परोपकारादन्यत्र, नारज्यत मनाक् क्वचित् ॥३०॥
१ धर्म-दान-अंगीकृतनिर्वाहेषु ।
॥१०॥