________________
द्वितीयः प्रस्तावः
अथ मन्त्री शुचीभूय, भृतो भावेन भूयसा । श्रीजिनं पूजयामास, सर्वाभीष्टफलप्रदम् ॥१॥ यतः- विपुलमञ्जुलमङ्गलकारणं, दुरितसन्ततितापनिवारणम् । जनितजन्तुमनोरथपूरणं, सृजत भव्यजना जिनपूजनम् ॥२॥ आगत्य पौषधागारं, मत्रीशः सपरिच्छदः। सद्बुद्धिसिन्धुना युक्तस्तेजःपालेन बन्धुना ॥३॥ देवप्रभगुरून् भक्त्या, ववन्दे विदितागमान् । पूजा गुणवतां सम्यग् , यद्विवेकतरोः फलम् ॥४॥ युग्मम् ॥ पुण्यारामसुधाकुल्यातुल्यां कश्मलहारिणीम् । तदने विदधुस्तेऽपि, देशनां मार्गदेशनाम् ॥५॥ आरोग्यभाग्याभ्युदयाः प्रभुत्वं, खके शरीरे भुवने महत्त्वम् । चित्ते विवेकः सदने च वित्तं, पुण्यानुभावेन भवन्ति पुंसाम् ॥६॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्तिक्लान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधिर्जयत्येको धर्मः परम इह हितवातजनकः ॥७॥
सर्वेषामपि धर्माणामुपकारः परः स्मृतः। धर्मः शर्मकरः सर्वदर्शनानां च सम्मतः॥८॥ द्रव्यभावप्रकाराभ्यामुपकारो द्विधा मतः। यथाशक्ति विधातव्यः, सर्वेषामङ्गिनां बुधैः ॥९॥ तपः कुर्वन्ति दुःखार्ता, नीचा अपि यथातथा । उपकर्तुं परं लोके, गरी* यांसो भवन्त्यलम् ॥१०॥ यतः- विधातुमपकारं हि, क्षमा विषधरा अपि । उपकारः परं कर्तु, शक्रेणापि हि दुष्करः॥११॥ विद्वांसः * कति योगिनः कति गुणैर्वेदग्ध्यभाजः कति, प्रौढा मत्तकरीन्द्रकुम्भदलने वीराः प्रसिद्धाः कति । स्वाचाराः कति सुन्दराः कति कति
प्राज्यप्रतिष्ठावराः, किं त्वेको विरलः परोपकरणे यस्यास्ति शक्तिः सदा ॥१२॥ दीननिःस्वनिराधारदुःखितेषु शरीरिषु । भृशं च