________________
श्रीवस्तुपाल के नृपतिपुङ्गवौ । यद्दत्तो नौ महामानमदृष्टश्रुतपूर्वयोः ॥४४॥ यतः - पत्नी प्रेमवती सुतः सविनयो आता गुणालङ्कृतः, स्निग्धो बन्धुचरितम् । जनः सखातिचतुरो नित्यं प्रसन्नः प्रभुः । निर्लोभोऽनुचरः सुबन्धुसुमुनिप्रायोपभोग्यं धनं, पुण्यानामुदयेन सन्ततिरियं कस्यापि सम्पद्यते ||४५ || दन्तद्युतिभरैः कुर्वन् वसुधां सुप्रभान्विताम् । अथ श्रीवस्तुपालोऽपि व्याजहार धराधरम् ||४६ || देव सेवकजनः स गण्यते, पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥४७॥ नास्ति तीर्थमिह पार्थिवा | त्परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं, सम्पदेति च समीहिता सताम् ||४८ || सप्रसादवदनस्य भूपतेर्यत्र यत्र | विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता । दक्षता सुभगता च वल्गति ॥ ४९ ॥ किन्तु विज्ञपयितास्मि किश्चन, खामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां, श्रोतुमप्यधिकृतिस्तवैव यत् ||५०॥ सा गता शुभमयी युगत्रयी, देव सम्प्रति युगं | कलेः पुनः । सेवकेषु न तथा कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥ ५१ ॥ दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे । तैर्नीयन्ते वर्त्मना तेन यत्र, भ्रश्यंत्याशु व्याकुलास्तेऽपि तेऽपि ।। ५२ ।।
न सर्वथा कश्चन लोभवर्जितः, करोति सेवां समताश्चितां (सेवामनुवासरम् ) विभोः । तथापि कार्यः स तथा मनीषिभिः, परत्र बाधा न यथात्र वाच्यता ॥ ५३ ॥ सुहृदामुपकारकारणाद्, द्विषतां चाप्यपकारकारणात् । नृपसंश्रय ईष्यते बुधैर्जठरं को न बिभर्ति केवलम् ||५४ || पुरस्कृत्य न्यायं खलजनमपाकृत्य सहजानरीनिर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तु धात्रीमभिलषसि तत्सैष शिरसा, धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ ५५ ॥ प्रजावृद्धिर्नया नृपभवनकोशादिभिरमा, समुच्छेद्यो राजा
१ निन्दा !
॥८॥
8888888
**883XXCCBK 8888888888888888
प्रथमः
प्रस्तावः ।
॥८॥