________________
888888888888888888888888824
ङ्गजमुखजनानां व कुनयः । तथा पूज्या नानार्चनपरिचयाद्देवगुरवो, मयाऽऽप्य व्यापारस्थितिमनुपमां नाथ भवतः ॥ ५६ ॥ किन्तु सम्प्रति सेवायै, देवयोः पार्श्वमागतौ । मण्डलीनगरादावां, कुटुम्बधनसंयुतौ ॥५७॥ रत्नत्रयी यथा साधोः, शम्भोरिख गुणत्रयी । द्रव्यलक्षत्रयी वेश्मन्यावयोरस्ति साम्प्रतम् ||५८ || यदा पिशुनवाक्येन, क्षुण्णमाभाति वां हृदि । यदृच्छया तदा दिव्यं, कारयिला सुदुस्सहम् ||५९|| आवामुक्तधनोपेतौ, मोक्तव्यौ सपरिच्छदौ । अत्रार्थे दीयतां धीरो, भवद्भयां गुरुणा सह ॥६०॥
इत्युक्त्वा विरते मत्रिराजे राजेश्वरोऽब्रवीत् । वर्षन् प्रसादपीयूषं, सस्नेहः स्मितकैतवात् ॥ ६१ ॥ इदं सर्वाङ्गसाम्राज्यमिमा व्यापारसम्पदः । अस्माभिर्भवदायत्चीकृतानि निखिलान्यपि ॥६२॥ आज्ञा श्रीनीलकण्ठस्य, धीरायां प्रतिभूः सदा । ममास्तु तातपादानां, सोमेश्वरगुरोस्तथा ॥ ६३ ॥ इति विकसितचेता वाचमुच्चार्य सत्यां, चुलुकनृपतिरन्तः प्रीतिमानात्मनैव । अकृत सुकृतभाजः स्वर्णमुद्रा| सशोभं, करसरसिजयुग्मं मत्रियुग्मस्य तस्य || ६४ || श्रीस्तम्भतीर्थस्य महाद्भुतश्रियः, पुरस्य नाम्ना धवलक्ककस्य च । श्रीवस्तुपालस्य महौजसस्तथा, प्रभुः प्रसन्नः प्रभुतां समार्पयत् || ६५ || अथ स्वाभाविकप्रज्ञोन्मेषनिस्तुषतेजसोः । देवतोद्भुतमाहात्म्यात्तथा पुण्यानुभावतः || ६६ ॥ उल्ललास तयोः काचित्, स्फुर्तिर्विश्वातिशायिनी । सर्वव्यापारमुद्रायां प्राप्तायां पृथिवीभुजः || ६७ || युग्मम् || आससाद परमं तदोच्छ्रयं, जन्मनीव जगतीजगद्गुरोः । जीवलोक इव भानुमण्डले, राजवेश्मनि महोदयोऽजनि ||६८ || देशकोशहयहस्तिसम्पदा, भूपतिर्जिनवरेन्द्रशासनम् । प्रापदर्थिजनतामनोरथश्रेणिभिः सह महोदयं तदा ॥ ६९ ॥
ततो दखा सुपात्रेषु, दानं विघ्नौघशान्तये । प्रीणयिला च निःशेषं, पुरीलोकं विवेकतः ॥७०॥ राज्ञोपढौकिते प्रौढे, पूजिता१ कोल । २ जामिन ।
-X@DXX@DE SEDE SADEXEDEXED**@