________________
ॐ*
मसन्निभौ ॥२९॥ शत्रुञ्जयोजयन्तादौ, यात्रां कुखात्र साम्प्रतम् । राजसेवार्थमायातौ, पुरा तौ मिलितौ मम ॥३०॥ त्रिभिविंशे
पकम् ।। साम्प्रतं देवपादै, यद्यादेशः प्रदीयते । तदानीय तयोर्देव, दर्शनं कार्यते मया ॥३१॥ ततो नृपयुगादेश, समासाद्य * पुरोधसा। तयोः समीपमानीतौ तौ विनीतौ सुसंवृतौ ॥३२॥ प्राभृतीकृत्य सद्वस्तु, वस्तुपालोऽनुजान्वितः। प्रसादमधुराकार, सतातं नृपमानमत् ॥३३॥
सन्मानासनदानाभ्यां, तयोगौरवमान्तरम् । निर्मायेत्यवदद्वीरधवलो जनकाज्ञया ॥३४॥ आकृतिगुणसमृद्धिसूचिनी, नम्रता | कुलविशुद्धिशंसिनी । वाक्क्रमः कथितशास्त्रसङ्क्रमः, संयमश्च युवयोर्वयोऽधिकः ॥३५॥ श्लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः। उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥३६॥ यौवनेऽपि मदनान विक्रिया, नो धनेऽपि विनये व्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता ॥३७॥ येन केन च न धर्मकर्मणा, भृतलेत्र सुलभा विभूतयः। दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥३८॥ न्यायधर्मनिपुणौ भवादृशौ, सूर्यचन्द्रसदृशौ महौजसौ । आवयोनयनगौरवं(गोचरम् ) गतौ, पूर्वपुण्यपरिपाकतोऽधुना ॥३९॥
अस्मदावसथपुण्यविवर्तः, प्रादुरास सहसाद्य समन्तात् । राज्यभारधरणैकधुरीणौ, यावां मम पुरेऽत्र समेतौ ॥४०॥ आवयोश्च | पितृपुत्रयोर्महानाहितः क्षितिभरः पुरद्रुहा । तधुवां सचिवपुङ्गवावहं, योक्तुमत्र युगपत्समुत्सहे ॥४१॥ इदं राज्यं माद्यत्करितरगपादातनिभृतं, श्रियः सर्वा एता नयविनयधर्मप्रतिभुवः। असौ व्यापाराली त्रिजगदुपकारप्रणयिनी, समस्तं न्यस्तं वां करसरसिजेऽस्माभिरधुना ॥४२॥ प्रसादमधुरा वाचः, पीलानन्दसुधामुचः । नृपानननदोद्भूतास्तावचिन्तयतामिति ॥४३॥ध्रुवं धर्मप्रभावोऽयमम